SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् VEEVEEVEEELE ܕܦܟܕܦܒܐܒܝܬܠܸܒܐܕܟܩܬܒܝ उपलक्षणं चैतन्मुक्तिप्राप्तः तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव द्रष्टव्या॥७॥६॥ आलोचनादिकं च सामायिकव IP अध्य०२६ तामेव तत्त्वतः स्यादिति तदाह ॥६॥ मूलम्-सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सव्वसावजजोगविरइं जणयई ॥८॥१०॥ ____ व्याख्या सामायिकेन 'सर्वसावद्ययोगविरति' सकलसपापव्यापारोपरमं जनयति ॥ ८ ॥१०॥ सामायिकपतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाहमूलम्-चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दसणविसोहि जणयइ ॥ ६ ॥११॥ ___ व्याख्या-स्पष्टम् ।। ६ ॥ ११॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाहमूलम्-वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअं कम्मं खवेइ, उच्चागोमं निबंधइ, सोहम्गं च णं अप्पडिहयं आणाफलं निव्वत्तेई, दाहिणभावं च णं जणयइ ॥ १० ॥ १२॥ व्याख्या-"सोहग्गं चत्ति" सौभाग्यं च सर्वजनस्पृहणीयतारूपं 'अप्रतिहतम् अस्खलितम्'आज्ञाफलं' आज्ञासारं निर्वतयति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ १० ॥ १२॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम् --पडिक्मणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाइं पिहेइ, पिहियवयछिद्दे पुण जीवे 'अप्रतिहतम्'अस्खलित तिक्रमणं कार्यमिति गम्यते ॥ १० ॥ १२ EEEEEE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy