SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अध्य.२६ ॥८ ॥ उत्तराध्य-16 मूलम्—निंदण्याए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं यनसूत्रम् || विरजमाणे करणगुणसेढिं पडिवज्जइ,करणगुणसेढिं पडिवन्ने अअणगारे मोहणिज्ज कम्मं उग्घाएइ ॥६॥८॥ ॥८ ॥ व्याख्या-'निन्दनेन' स्वयमेव स्वदोपचिन्तनेन पश्चादनुतापं हा! दष्ट मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च 'विरज्यमानो' वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः सा च सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादाय उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसंख्यातगुणासंख्यातगुणपुद्गलप्रक्षेपरूपा तां, उपलक्षणत्वात स्थितिघातरसघातगुणसंक्रमस्थितिबन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्वानगारो मोहनीयं कर्म 'उद्घातयति' क्षपयति ॥ ६॥ ८ ॥ बहुदोषसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाह मूलम्-गरहणयाए णं भंते ! जीवे किं जणयइ ? गरहणयाएणं अपुरक्कारं जणयइ, अपुरक्कारगए अ | णं जीवे अप्पसत्थेहितो जोगेहितो निअत्तइ, पसत्थे अ पवत्तइ, पसत्थजोगपडिवएणे अ णं अणगारे अणं| तघाई पज्जवे खवेइ ॥ ७॥ ६ ॥ ___ व्याख्या—' गर्हणेन' परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्तते, प्रशस्तयोगेषु च प्रवर्तते, प्रशस्तयोगप्रतिपन्नश्च जीवः अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, ܠܦܟܒܦܦܦܕܦܕܦ BAAAAAAAAAAAAAAAAAAAM
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy