SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ शाअध्य०२६ उत्तराध्य मूलम्-धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रज्जमाणे विरज्जइ, अगायनसूत्रम् रधम्मं च णं चयइ अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वुच्छे करेइ, अव्वाबाहं च सुहं निव्वत्तेइ ॥ ३॥ ५ ॥ ___ व्याख्या-धर्मश्रद्धया सात-सातवेदनीयं तज्जनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु 'रज्यमानः' पूर्व रागं कुर्वन् ‘विरज्यते' विरागं याति, 'आगारधर्म च' गृहाचारं गार्हस्थ्यमित्यर्थः 'त्यजति' जहाति, ततश्चाऽनगारो-यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेप्रणेत्यादि' छेदन-खगदिना भेदन-कुन्तादिना आदिशब्दस्यहापि सम्बन्धाच्छेदनभेदनादिना शारीराणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्याबाधं च सुखं 'निवर्तयति' जनयति ॥ ३॥ ५॥ धर्मश्रद्धावता च गुादेः शुश्रूषाऽवश्यं कार्येति तामाह| मूलम्-गुरुसाहम्मियसुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्ति जणयइ, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजोणिअ-मणुस्स-देव दुग्गइनो निरुभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गइओ निबंधइ, सिद्धिसोग्गई च विसोहेइ, all पसत्थाईं च णं विणयमूलाई सव्वकज्जाई, साहेइ, अन्न अ बहवे जीवे विणइत्ता भवइ ॥४॥६॥ eNeeeeeeeeeeeeeeer ENEN EENENEC
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy