________________
अध्य.
MPROVEDYOGeeeeeeeeeeeeeeeYEG
प्रत्याख्यानं ३४ाहारप्रत्याख्याने ३५ कार्यप्रत्याख्यान ३६ योगप्रत्याख्यान ३७ शरीरप्रत्याख्यान ३८ सहायत्रत्याख्यान -३६ भक्त- उत्तराध्य
प्रत्याख्याने ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्यं ४३ सर्वगुणसम्पचता ४४ वीतरागता ४५ शान्तिः ४६ मुक्तिः ४७ 12 यिनस्त्रम् का मार्दवं ४८ आजब ४६ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा | ॥ ४ ॥ |५६ वाक्समाधारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५६ दर्शनसम्पमता ६० चारित्रसम्पन्नता ६१ श्रीन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ घाणेन्द्रियनिग्रहः ६४ जिहन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाक्जियो ६६ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ इत्यतरसंस्कारः ॥२॥ साम्प्रतमिदमेव प्रतिपदं फलो. पदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः 'संवेगणमित्यादि' त्रिसप्ततिः सूत्राणिमूलम्-संवेगेण भंते ! जीवे किं जणयइ,? संवेगेणं अणुत्तरं धम्मसद्ध जणयइ अणुत्तराए धम्मसद्धाए
विसंवेगं हव्वमागच्छइ,अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं चकम्मन बंधइ, तप्पच्चइयं चणं मिच्छत्तविसोहि काऊण दसणाराहए भवइ, दसणविसोहीएणं विसुद्धाए अत्यंगतिए तेणेव
भवग्गहणेणं सिज्झइ, सोहीए अ णं विसुद्धाए तच्चं पुणो भवग्गहणं नाइक्कमइ ॥ १ ॥३॥ व्याख्या-'संवेगेन' मोक्षाभिलाषेण भदन्तेति पूज्यामंत्रणं, जीवः 'किं जनयति' ? कतरं गुणमुत्पादयतीत्यर्थः। इति शिष्यप्रश्ने प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरों धर्मश्रद्धां जनयति, अनुत्तरधर्मश्रद्धया च संवेगं तमेवार्थाद्विशिष्टतरं 'हव्यंति' शीघ्र आगच्छति, ततऽन
PREVEEYEGNANCE CE EEEEEEEEEEVERE