SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ ३ ॥ ३८, सहायपच्चक्खाणे ३६, भत्तपच्चक्खाणे ४०, सब्भावपच्चकखाणे ४१, पडिरूवया ४२, वेचावच्चे ४३, सव्वगुणसंपन्नया ४४, वीरागया ४५, खंती ४६, मुत्ती ४७, मद्दवे ४८, अज्जवे ४६, भावसच्चे ५०, करणसच्चे ५१, जोगसच्चे ५२, मरणगुत्तया ५३, वयगुत्तया ५४, कायगुक्तया ५५, मणसमाधारणया ५६, वयसमाधारणया ५७, कायसमाधारणया ५८, नारणसंपन्नया ५६, दंसणसंपन्नया ६०, चरितसंपन्न - या ६१, सोइंदिअनिग्गहे ६२, चक्खिंदिश्रनिग्गहे ६३, घाणिदिनिग्गहे ६४ जिब्भिदिश्रनिग्गहे ६५, फा सिंदिन ६६, कोहविजए ६७, माणविजए ६८, मायाविजए ६६ लोभविजए ७० पिज्जदोसमिच्छादंसणविजए ७१, सेलेसी ७२, कम्मया ७३ ॥ २ ॥ व्याख्या—तस्य सम्यक्त्वपराक्रमाध्ययनस्य 'मिति' सर्वत्रवाक्यालङ्कारे श्रयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूपण, आर्षत्वादिहोत्तरत्र च सूत्रेष्वन्यथा पाठः ४ आलोचना ५ निन्दा ६ गर्हा ७ सामायिकं ८ चतुर्विंशतिस्तवो ६ वन्दनं १० प्रतिक्रमणं ११ कायोत्सर्गः १२ प्रत्याख्यानं १३ स्तवस्तुतिमङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ चामणा १७ स्वाध्यायो १८ वाचना १६ प्रतिप्रच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनः संनिवेशना २५ संयमः २६ तपः २७ व्यवदानं २८ सुखशायः २६ अप्रतिबद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानं. ३३ उपधि अध्य०२६ ॥३॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy