________________
उत्तराध्य
यनसूत्रम्
॥२॥
VAYVANAVAVVACA
कायेन भङ्गकरचनादिना, 'पालयित्वा ' परावर्त्तनादिनाऽभिरक्ष्य, 'तीरयित्वा ' अध्ययनादिना परिसमाप्य, 'कीर्त्तयित्वा ' गुरोर्विनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्धं विधाय, 'आराध्य ' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवाद कुशलता वा यावज्जीवं तदर्थासेवनेन वा । चेदं स्वबुध्या शुभावहमित्याह - श्राज्ञया गुरुनियोगरूपयाऽनुपान्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति ' इहैवागमसिद्धत्वादिना 'बुध्यन्ते 'घातिकर्मक्षयेण 'मुच्यन्ते' भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति' सकलकर्मदावानलोपशमेन श्रत एव सर्वदुःखानां - शारीरमानसानां श्रन्तं - पर्यतं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥ १ ॥ अथ शिष्यानुग्रहार्थं सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाह
मूलम् - तस्सां अयमट्ठे एवमाहिज्जइ, तंजहा संवेगे १, निव्वेए २, धम्मसद्धा ३, गुरुसाहम्मियसुस्सूसणया ४, आलोअणया ५, निंदण्या ६, गरिहणया ७, सामाइए ८, चउवीसत्थए ६, वंदणे १०, पडिक्कमणे ११, काउस्सग्गे १२, पच्चक्खाणे १३, थंयथुइमंगले १४, काल पडिलेहण्या १५, पायच्छित्त करणे
खमावण्या १७, सज्झाए १८, वायणया १६, पडिपुच्छणया २०, परिश्रट्टणया २१ अणुप्पेहा २२, धम्मंकहा २३, सुअस्ल आराहण्या २४, एगग्गमणसन्निवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, सुहसाए २६, अप्पविद्धया ३०, विवित्तसयणासण सेवण्या ३१, विणीश्रट्टणया ३२, संभोगपञ्चवखाणे ३३, उवहिपच्चक्खाणे ३४, आहारपच्चक्खाणे ३५, कसायपच्चक्खाणे ३६, जोगपच्चक्खाणे ३७, सरीरपच्चक्खाणे
अध्य०२६ ॥२॥