SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ . उत्तराध्य यनसूत्रम् मध्य०२६ ॥ अथ एकोनत्रिंशमध्ययनम् ॥ भाग ४ ॥ अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारम्यते । अस्य चार्य सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्का सा च वीतरागत्वपूविकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यासोदमादित्रम्HAI मूलम्-सुमं मे आउर्स ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरकमे नामज्झयणे समणेणं भग वया महावीरेण कासवेणं पवेइए । जं सम्मं सद्दहित्ता पत्तिाइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किट्टइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझति बुज्झति मुच्चति परिनिव्वायंति सव्वदुःक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रतं 'मे' मया आयुष्मन्निति शिष्यामंत्रणं, एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह, तेन जगत्त्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एयमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेवं प्रकारमाह-इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोसरगुणप्रतिपल्या कर्मारिजयसामर्थ्यरूपोऽर्थाज्जीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति शेषः। तच्च केन प्रणीतमित्याहश्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानस्वामिनैव प्रवेदितं, स्वतोविदितमेव भगवता ममेदमाख्यातमिति भावः। अस्यैव माहात्म्यमाह-'जति' यत्प्रस्तुताध्ययनं 'सम्यक् अवैपरीत्येन 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयमभिलाषमात्मन उत्पाद्य, 'स्पृष्टवा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy