________________
सर
उत्तराध्य-
यनसूत्रम् ॥२६७॥
NLENECEVVEVEGEVEeeve ever
मूलम्-सामाइअत्या, पढम, छेओवट्ठात्रणं भवे बी। परिहारविसुद्धीन, सुहुम सह संपरायं च ॥३२॥ अध्य०२८
अकसापमहाखामं, छउमत्थस्स जिणस्स वा । एवं चयरित्तकर, चारितं होइ आहि ॥३३॥ २६७॥ | व्या०–समोरागद्वेषरहितः, स चेहप्रक्रमाचित्तपरिणामस्तत्राऽऽयो-गमनं समायः, स एव 'सामायिक' सर्वसाक्ययोगल्यागः, 'स्थ'।
पूरणे, 'प्रथमम्' आद्यं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथमचरमजिनतीर्थयोरुपस्थापनां यावत् , तत्र |हि छेदोपस्थापनीयभावेन तद्व्यापदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमाईतीर्थेषु विदेहेषु च, तत्र छपस्थापनाया अभावेन | सामायिकम्पपदेश एव यावज्जीवं स्यात् । तथा छेदः-सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं - तिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तधुक्ता उपस्थापना-महाब्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । यथा परिहरण-परिहारो वि
शिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं-नव मुनयो गणानित्य जिनाम्यणे परिहारविका शुद्धिक प्रतिपन्नपूर्वस्य जिनस्य वा पार्थे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वारस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्यं । तपश्च तेषां ग्री- 2
मकाले जघन्यमध्यमोत्कृष्टं चतुर्थषष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । तेच पारणकेषु
गुरुयोवृत्यकराश्च नित्यमाचाम्लं कुर्वन्ति । परमासातिक्रमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये | तन्मध्यादेको गुरुत्वे, गुरूस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सावर्षे ते पुनः तदेव तपो जिनकल्पं वा गच्छं वाऽभ्युपग| च्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकत्तीर्थे स्थानान्यत्रेति । "मुहुर्म तह संपरायं च| ति" तथेत्यानन्तर्ये छन्दोमङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः कटीकरणात्सम्परायो लोभाख्यः कषायो यस्मिस्तत् सूक्ष्मसम्परायं,