SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसत्रम् ॥२६३॥ COVAVAGLAVA VEEVARALAARS माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २० ॥ सूत्ररुचिमाह अध्य०२८ मूलम्-जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्वो २१ ॥२६३॥ ___ व्या०- यः सूत्रम् 'अधीयानः' पठन् श्रुतेनाधीयमानेन अवगाहते ' प्राप्नोति 'तुः' पूर्ती सम्यक्त्वं, 'अंगेन' आचारादीना 'बायन' चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ।। २१ ॥ बीजरुचिमाहमूलम्-एगेण अणेगा, पयाइं जो पसरई उ सम्मत्तं । उदए व तिल्लबिंदू, सो बीअरुत्ति नायव्वो॥२२॥ व्याख्या-एकेन प्रक्रमात्पदेन जीवादिना "अणेगाई पयाई ति" विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति "संमत्तंति" सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात् , उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तैलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पनरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्त्वेषु रुचिमान् भवति. स एवंविधो बीजरुचिरिति ज्ञातव्यः ॥२२॥ अभिगमरुचिमाह| मूलम्—सो होई अभिगमरुई, सुअनाणं जेण अत्थो दिळं । एक्कारसभंगाई, पईण्णगं दिट्ठिवाओ अ२३|| व्याख्या-स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, 'दृष्टिवादो' द्वादशमङ्ग, च शब्दादुपांगानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाह- | मूलम-दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहिहि अ, वित्थाररुइत्ति नायव्वो ____ व्या०-'द्रव्याणां' धर्मास्तिकायादिनां सर्वभावा' एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः' प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्य POVZETEVEEGAVEGVEGVGVeves
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy