SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ अध्य०२८ ॥२६२॥ उत्तराध्य- गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-"सहसंमुइअत्ति" सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सा सयनसूत्रम् हसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ॥२६२॥ ततो बन्धादयश्च येनाधिगता इतियोगः । यश्च "रोएइ उत्ति" रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जी वादीनिति गम्यते, “निसग्गोति" स निसर्गरुचि यः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाहRe! मूलम्-जो जिणदिठे भावे, चउविहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायब्वो १८ ___व्याख्या-यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह-एवमेवैतद्यथा जिनैदृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥१८॥ उपदेशरुचिमाहमूलम-एए चेव उ भावे, उबइठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्यो १६ व्याख्या-एताश्चैवानन्तरोक्तान् भावान् जीवादीन् 'तुः' पूरणे उपदिष्टान् यः 'परेण' अन्येन श्रद्दधाति, कीदृशेन परेणेत्याह-'छअस्थेन' अनुत्पन्नकेवलज्ञानेन 'जिनेन वा' सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १६ ।। अथ आज्ञारुचिमाहमूलम्-रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । अणाए रोतो, सो खलु आणाई नाम २० व्याख्या-रागो द्वेपो 'मोहः' शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भावाद्देशत इति गम्यते, एतदपगमाच्च "आणाएति" आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो NeeeeeeeeeeeeeeeeeeeeYPEveey VEGEEveeeeeeeeeeeeeeeeeeeeex
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy