SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥२५॥ BEGEGEVEEVEE EVEVEEVESVETE न्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यस्वरूपं विचिन्त्य तैरेवासमाधि खेदं च प्रापितो यदसौ चक्रे तदाह अध्य०२७ मूलम्-अह सारही विचिंतेइ, खलु केहिं समागओ। किं मज्झ दुट्ठसीसेहि, अप्पा मे अवसीअइ ॥१५॥ |||| ॥२५॥ ____ व्याख्या-'अथेति' पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धमयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, 'खलुकै" ,कुशिष्यैः 'समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा 'मे' ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया स्वकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥१५॥ अथ तत्प्रेरणान्तराले स्वकार्यमपि किं न क्रियते ? इत्याहमूलम्-जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगदहे चइत्ताणं, दढं पगिण्हई तकं ॥१६॥ व्या०-यादृशाः मम शिष्याः 'तुः पूरणे तादृशा गलिगर्दभा यदि पराभवेयुरिति गम्यते, न त्वन्यः कोप्येषामौपम्यं लभते इति भाका, गई। भग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः ।। यतश्चैवमतो गलिगईभान् गलिगर्दभसन्निभान् दुरिशष्यान त्यक्त्वा 'दृढं' बाढं प्रगृह्णाति गर्गाचार्यस्तपोऽनशनादीति ॥१६॥ एतदेवाहमूल-मिउ मद्दवसंपन्ने, गम्भीरे सुसमाहिए । विहरइ महिं महप्पा, सील एण अप्पणत्ति बेमि १७ ॥ व्या०—'मृदुः' बहिवृत्त्या विनयवान् , 'माईवसम्पन्नो मनसापि तादृश एव, 'गम्भीरो' ऽलब्धमध्यः, 'सुसमाहितः सुप्दुसमाधिमान् , विहरति महीं महात्मा शीलं-चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलखितो यतश्चैवं खलुङ्कताऽऽत्मनो गुरूणां च इहै- 1 वासमाधिहेतुरतस्तां विहायाशठतैव सेवनीयेत्यध्ययनतवार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥१७॥ eveer Geveeeeevee VEGVEGVEY
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy