________________
उत्तराध्य
अध्य०२७ ॥२५४॥
पनसत्रम्
॥२५४॥
veeeeeeeeeeeeeeeeeeeee
स्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोनेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रव
र्तते ॥६॥ 'भिक्षालसिको' भिवालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिवां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, || 'स्तब्धो' ऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं "अणुसासम्मित्ति" अनुशास्मि अहं हेतुभिः कारणै
चोक्तरूपैः ॥१०॥ सोऽप्यनुशिष्यमाणः कुशिष्यः "अंतरभासिल्लोति" 'अन्तरभाषावान् ' गुरुवाक्यान्तराल एव स्वाभिमतभाषको 'दोAll पमेव" अपराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं 'तद्वचनं' शिवावचनं 'प्रतिकूलय
ति' विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह-नसा मां विजानाति, अयं भावः-अमुकस्याः श्राविकापा गहात् ग्लानाद्यथं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाख्य नोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मद्य दास्यति पथ्यादीति | शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते । ॥ १२ ॥ अन्यच्च-प्रेषिताः क्वचित्कार्ये "पलिउंचिंतित्ति" तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपहनवते, कदा वयमुक्ताः ? गता || वा तत्र वयं न त्वसौ दृष्टेति । ते कुशियाः “परियंति" पर्यटन्ति 'समन्ततः' सर्वासु दिनु न त्वस्मत्पाचे तिष्टन्ति मा कदाचिदेषां कि| श्चित्कृत्यं कर्त्तव्यं भविष्यतीति । कथञ्चित्कत प्रवर्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटि मुखे । सकलवपुर्विकारोपलक्षणमेतत्
॥ १३ ॥ अपरञ्च-"वाचिताः" सूत्रं पाठिताः, उपलक्षणत्वाचदर्थं च ग्राहिताः । 'संगहीताः परिगहे कृताः, चशब्दाद्दीक्षिताः स्वयमिति गम्यते, 'एवेति' पूरणे ।भक्तपानेन पोषिताः। तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति 'दिशोदिर्श' दिशि दिशि यदृच्छाविहारिणो भव
VEGVEGVEEVEEVEEVALAJAVEETELAVE