SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य०२७ ॥२५४॥ पनसत्रम् ॥२५४॥ veeeeeeeeeeeeeeeeeeeee स्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोनेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रव र्तते ॥६॥ 'भिक्षालसिको' भिवालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिवां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, || 'स्तब्धो' ऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं "अणुसासम्मित्ति" अनुशास्मि अहं हेतुभिः कारणै चोक्तरूपैः ॥१०॥ सोऽप्यनुशिष्यमाणः कुशिष्यः "अंतरभासिल्लोति" 'अन्तरभाषावान् ' गुरुवाक्यान्तराल एव स्वाभिमतभाषको 'दोAll पमेव" अपराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं 'तद्वचनं' शिवावचनं 'प्रतिकूलय ति' विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह-नसा मां विजानाति, अयं भावः-अमुकस्याः श्राविकापा गहात् ग्लानाद्यथं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाख्य नोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मद्य दास्यति पथ्यादीति | शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते । ॥ १२ ॥ अन्यच्च-प्रेषिताः क्वचित्कार्ये "पलिउंचिंतित्ति" तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपहनवते, कदा वयमुक्ताः ? गता || वा तत्र वयं न त्वसौ दृष्टेति । ते कुशियाः “परियंति" पर्यटन्ति 'समन्ततः' सर्वासु दिनु न त्वस्मत्पाचे तिष्टन्ति मा कदाचिदेषां कि| श्चित्कृत्यं कर्त्तव्यं भविष्यतीति । कथञ्चित्कत प्रवर्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटि मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरञ्च-"वाचिताः" सूत्रं पाठिताः, उपलक्षणत्वाचदर्थं च ग्राहिताः । 'संगहीताः परिगहे कृताः, चशब्दाद्दीक्षिताः स्वयमिति गम्यते, 'एवेति' पूरणे ।भक्तपानेन पोषिताः। तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति 'दिशोदिर्श' दिशि दिशि यदृच्छाविहारिणो भव VEGVEGVEEVEEVEEVALAJAVEETELAVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy