SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ अध्य०२७ ॥२५॥ उचराध्य- सूत्कारान् कृत्वा " उज्जहित्तत्ति" प्रेय स्वामिनमिति शेषः, 'पलायते' अन्यतो धावतीति सूत्रषट्कार्थः ॥ ७ ॥ इत्थं दृष्टान्तं परिभाव्य | यनसूत्रम् दाान्तिकं यथाऽसौ परिभावयति तथाह॥२५३॥ मूलम्-खलुका जारिसा जोज्जा, दुस्सीसाऽवि हु तारिसा । जोइआ धम्मजाणम्मि, भज्जति धिइदुब्वला ८ व्याख्या-खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः । कुत इत्याह-यतो योजिता धर्मयाने भिज्य||न्ते'न सम्यक प्रवर्त्तन्ते, "धिइदुब्बलत्ति" आपत्वाद् 'दुर्बलधृतयः' कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥८॥धृतिदौर्बल्यमेव स्पष्टयितुमाहमूलम् इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ ६ ॥ भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ॥१०॥ सोवि अंतरभासिल्लो, दोसमेव पकुव्वइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥ न सा ममं विआणाइ, नवि सा मज्झ दाहिइ । निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ १२ पेसिआ पलिउंचंति, ते परियति समंतओ। रायविटुिं व मन्नंता, करिंति भिउडिं मुहे ॥१३॥ वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ । जायपक्खा जहा हंसा, पक्कमति दिसोदिसं १४ व्याख्या-ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्या 9AAPAANAARADARPAAAAAAAPAANA Ye-ve-ve-Neeveeeeeeeeeeeeeee
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy