________________
उपराज्ययनस्त्रम् ॥२२॥
अध्य०२७ ॥२५२॥
MADARARIAARAARAAAAAAAPARAN
माई मुद्धे ण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेण चिट्ठाइ, वेगेण य पहावइ ॥ ६ ॥
छिण्णाले छिएणई सल्लिं, दुइते भंजई जुगं । सेवि अ सुस्सुअआइत्ता, उज्जहित्ता पलायइ ॥७॥ व्याख्या- वहने' शकटादौ "वहमाणस्सत्ति" अन्तर्भावितणिगर्थतया वाहयमानस्य पुरुषस्य उत्तरत्र खलुकग्रहणादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्तते सुखातिवर्त्यतया स्वयमेवातिक्रामतीति । दृष्टान्तोपनयमाह-योगे' संयमव्यापारे 'वाहयमानस्य' प्रवर्सयतः आचार्यादेः सुशिष्यानिति गम्यते, 'संसारोऽतिवर्तते' स्वयमेवातिक्रामति । तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥ २ ॥ एवमात्मनः समाधिसन्धानाय विनीतस्वरूपं परिभाव्य स एवाऽविनीतस्वरूपं यथा परिभावयति तथाह-'खलुङ्कान्' गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-"विहम्माणोत्ति" 'विध्यमानः' ताडयन् क्लिश्यते, अत ए. वासमाधि वेदयति 'तोत्रकः' प्राजनकः 'से' तस्य खलुङ्कयोजयितुर्भज्यते ॥३।। ततश्चातिरुष्टः सन् स यत्करोति तदाह- एक 'दशति' दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति 'अभिक्षण' पुनः पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिला' युगरन्ध्रकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ॥ ४॥ एकः पतति 'पान' गात्रकविभागेन, 'निविशति' उपविशति, “निवज्जइत्ति" शेते, 'उत्कूदैति' उर्व गच्छति, “उप्फिडइत्ति" मण्डूकवत् प्लवते, शठो 'बालगवीम् ' अवृद्धां धेनु "वएत्ति" 'व्रजेत् ' तदभिमुखं धावेत् , एक इति सर्वत्र गम्यते ॥ ५ ॥ अन्यस्तु मायी 'मूर्ना' मस्तकेन पतति निःसत्त्वमिव स्वं दर्शयन् , क्रुद्धः सन् गच्छति 'प्रतिपथं' पश्चालित
इत्यर्थः, 'मूतलक्षण' मृतव्याजेन तिष्ठति, कथञ्चित्सज्जितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तु न शक्नोति तथा याति इत्यर्थः ।।६।। 4 'छिनालः' तथाविधदुष्टजातिः कश्चिच्छिनत्ति "सल्लिति" रज्जु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं भक्त्वा "सुस्सुमाइत्तति"
HEACaretendeeeeeeeeeeeNeere