SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य मध्य०२६ ॥२५॥ यनसूत्रम् ॥२५०|| REYAYeeeeeeeeeeeeeeeeeeee चारं चिन्तयेत् "अणुपुवसोत्त" 'आनुपूर्व्या' क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दावीर्ये च, शेषकायोत्सर्गेषु तु चतुर्विशतिस्तवचिन्तनं प्रतितमेवेति नोक्तम् ।। ४८ ॥ ततश्च-"वंदित्ताणत्ति" बन्दनकपूर्व चमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ ४६ ॥५०॥ कायोत्सर्गस्थः किं कुर्यादित्याह-किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्समें विचिन्तयेत् । वीरो हि भगवान् षण्मासानिरशनो विहृतवान् तकिमहमपि निरशनः शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति ? एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत् ॥५१॥ पूर्वसत्रोत्तरार्दोक्तमर्थमनुवदन् सामाचारीशेषमाह-नवमित्यादि-तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दमं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ।। ५२ ॥ अथाध्ययनार्थोपसंहारमाहमूलम-एसा सामायारी, समासेण विहाइआ । जं चरित्ता बहू जीवा, तीण्णा संसारसागरंति बेमि ५३ व्या०-"विश्राहिअत्ति" 'व्याख्याता' कथिता यां 'चरित्वा' ऽऽसेव्येति सूत्रार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ ५३ ।। AAAAAAheeeeeeee Busardrurtalsexsisaix axeferesturassic * इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय3 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पडिवशमध्ययनं सम्पूर्णम् ॥२६॥ FA-AHARApngprapPAHARAHATARRIAAIGApparaspiry
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy