SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसत्रम् ॥२४॥ NEVEEVEE VEE VEEVEE VEGVEGEVEG VEE राइ च अईआरं, चिंतिज अणुपुव्वसो । नाणम्मि दंसणम्मि, चरित्तम्मि तमि य ॥४८॥ अध्य०२६ पारिश्र काउस्सग्गो, वंदित्ताण तो गुरु । राइअं तु अईआरं, आलोएज्ज जहक्कम ॥४॥ ॥२४॥ पडिक्कमित्तु निस्सल्लो, वंदित्ताण तो गुरु । काउस्सग्गं तो कुज्जा, सव्वदुक्खविमोक्खणं ५० ॥ किं तवं पडिवज्जामि, एवं तत्थ विचिंतए । काउस्सग्गं तु पारित्ता, वंदई उ तो गुरु ॥५१॥ पारिश काउस्सग्गो, वंदित्ताण तो गुरु । तवं संपडिवज्जित्ता, करिज्ज सिद्धाण संथवं ॥५२॥ " व्या०-"कालंति" वैरात्रिकं कालं 'तुः' पूरणे 'प्रत्युपेक्ष्य' प्रतिजागर्य गृहीत्वा च स्वाध्यायं ततः कुर्याद् 'अबोधयन्' अनुत्थाप- Mel यन् असंयतान् ॥ ४५ ॥ पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरु प्रतिक्रम्य 'कालस्य वैविकम्य 'कालं' प्राभातिकं 'तुः' पूत्तौं, “पडिलेहएत्ति" प्रत्युपेक्षेत गहणीयाच्च । इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा ह्य त्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण दो जनन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्चेहावश्यकवृत्तेरवसेयः ॥ ४६॥ 'आगते' प्राप्ते 'कायव्युत्सर्गे। कायव्यत्सर्गर शेषं स्पष्टम । यच्चेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदक्तं-का स्सग्गे जह सुठ्ठिअस्स, भज्जति अंगमंगाई। इअ भिंदंति मुणिवरा, अहविहं कम्मसंघायं ॥१॥" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शA नज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह-रात्रौ भवं रात्रिकं, 'चः' पूरणे, अति Peeeevesvesenere GESTER
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy