________________
उत्तराध्यपनसत्रम् ॥२४॥
अध्य०२६ ॥२४॥
EeeeeeeeeeeeeeeeeeeeeeereCG
पारिय काउस्सग्गो, वंदित्ताणं तओ गुरु । थुइमंगलं च काउं, कालं संपडिलेहए ॥४३॥ पढमं
पोरिसि सज्झाय, विइ झाणं झिआयइ । तइआए निद्दमोक्खं तु, सज्झायं तु चउत्थीए ४४ ॥ व्याख्या-“देसिअंति" सूत्रत्वादेवसिकं, अतिचारं चिन्तयेद् ‘ानुपूर्व्या' क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवत्रिकाप्रत्युपेक्षणादारभ्यामकायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह-ज्ञाने चेत्यादि । ४० ॥ पारितकापोत्सगों वन्दित्वा द्वादशाव-वन्द-|| नेन, 'तत' इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, 'तुः' पूत्तौं, अतिचारम् 'आलोचयेत्' प्रकाशयेत् यथाक्रमम् ॥ ४१ ।। 'प्रतिक्रम्य अपराधस्थानेभ्यो निवर्त्य 'निःशल्यो' मायाशल्यादिरहितः “वंदित्ताणत्ति" सूचकत्वात्सूत्रस्य बन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरु', 'कायोत्सर्ग' चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकवचनम् ॥ ४२ ॥ "थुइमंगलंति" 'स्तुतिम
गलं' सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा 'कालं' प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागत्ति । उपलक्षणत्वाद्गहणाति च ॥ ४३ ।। | इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ॥ ४३ ।। कथं पुनः चतुर्थपौरुष्यां | | स्वाध्यायं कुर्यादित्याह| मूलम्—पोरिसीए चउत्थीए, कालं तु पडिलेहिआ । सज्झायं तु तो कुज्जा, अबोहितो असंजए ४५
पोरिसीए चउब्भाए, वंदित्ताण तओ गुरु । पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥४६॥ आगए कायवुस्सग्गे, सव्वदुक्खविमोक्खणे । काउस्सग्गं तो कुज्जा, सव्वदुक्खविमोक्खणं ४७
Neeeeee-YEU-NEEYEGYEENovee-ee-eavee