SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥२४६॥ मध्य. २६ ॥२४६॥ eeVee VG VG Vergreen प्राणोप्रक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत 'धर्मचिन्तायै' धर्मध्याननिमित्तं, क्षुषाधामस्य हि दुर्व्यानोपगतस्य क्व धर्मचि- | तेति तदर्थ भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ ३३ ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाहया मूलम्-निग्गंथो धिइमंतो, निग्गंथी वि न करिज्ज छहिं चेव । ठाणेहिं तु इमेहि, अणतिक्कमणा य से होई ॥३४॥ आयके उवसग्गे, तितिक्खया बंभचेरगुत्तीप्सु । पाणिदया तवहेडं, सरीरवोच्छेअणट्ठाए व्याख्या-निर्ग्रन्थो 'धृतिमान् ' धर्मचरणं प्रति स्थैर्यवान् , 'निर्ग्रन्थी' साध्वी सापि, न कुर्याद्भक्तादिगवेषणमिति प्रक्रमः । षभिरेख स्थानः, 'तु:' पुनरर्थे एभिर्वक्ष्यमाणैः, कुतः ? इत्याह-"अणइक्कमणायत्ति" 'अनतिक्रमणं' संयमयोगानामनुल्लंघन, चशब्दो | यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ॥ ३४ ॥ स्थानकषटकमाह-आतंके' ज्वरादौ १। 'उपसर्गे' दिव्यादौ, व्रतमोक्षाय स्वजनादिकृते वा २ । उभयत्र तन्निवारणार्थमिति गम्पते । तथा तितिक्षा-सहनं तया, क्वेत्याह-ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढ़ शक्या इति ३ । तथा "पाणिदयातवहेउंति" प्राणिदयाहेतोवर्षादौ अप्कायादिजीवरक्षायै ४ । तपश्चतुर्थादि तद्धेतोश्च ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ भक्तादिगवेषयंश्च केन विधिना कियत्क्षेत्र पर्यटेदित्याह| मूलम्-अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोषणाओ, विहारं विहरए मुणी ॥ ३६॥ व्याख्या-अपगतशेषमपशेषं समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिलेखयेत् । तच्चादाय परमु Eeeeeeeeeeeeee AN
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy