SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अध्य०२६ ॥२४॥ Vall दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराहउत्तराध्य Hel मूलम-पुब्बिल्लंमि चउभागे, पडिलेहिताण भंडगं । गुरु वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं २१ यनसूत्रम् ॥२४॥ पोरिसीए चउब्भागे, वंदित्ताण तो गुरु । अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥२२॥ KI व्या०-पूर्वस्मिश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य स्वाध्यायं कुर्यादितियोगः, किं कृत्वेत्याह-प्रत्युपेक्ष्य 'भाण्डक' वर्षाकल्पा दिकमुपधि सूर्योदयसमये इति शेषः ॥ २१॥ पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि स्वाध्यायस्य विधास्यमानत्वात् कालप्रतिक्रमणं चस्वाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥प्रतिलेखनाविधिमाहमूलम्-मुहपोत्तिनं पडिलेहित्ता पडिलेहिज्ज ग्रोच्छगं । गोच्छगलइअंगुलियो, वत्थाई पडिलेहए ॥२३॥ उड्डू थिरं अतुरिअं, पुव्वं ता वत्थमेव पडिलेहे । तो विइयं पप्फोडे, तइयं च पुणो पमज्जिजा २४ अणञ्चाविअं अवलियं, अण्णायुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहण २५ । व्या०—मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् "गोच्छगं" पात्रकोपरिवर्ति उपकरणं, ततश्च 'गोच्छगलइअंगुलिमोत्ति' प्राकृतत्वाद| गुलिभिातो गृहीतो गोच्छको येन सोङ्ग लिलातगोच्छकः, 'वस्त्राणि पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात्प्रमाजयेदित्यर्थः ।। २३ ।। Fll इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यत्कुर्यात्तदाह-'उर्च' कायतो बस्त्रतश्च, तत्र कायत उत्कुटुको वखतस्तु तिर्यप्रसा रितवस्त्रः । स्थिरं दृढग्रहणेन, 'अत्वरितं' अद्रुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद् 'वस्त्र' पटलकरूपं जातावेकवचनं । अत्र च PGAVE AVEVAATEVA AVEVAVEGV
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy