________________
अध्य०२६ ॥२४॥
उत्तराध्य- IF मूलम्-रतिपि चउरो भाए, भिक्खू कुज्जा विभक्खणो । तो उत्तरगुणे कुज्जा, राईभागेसु चउसुवि १७ पनसूत्रम् पढमं पोरिसि सज्झायं, बिड झाणं झिायड । तहआए निहमोक्खं तु, चउत्थीए भुज्जोवि सज्झायं १८ ॥२४॥
जं नेइ-जया रत्तिं, नक्खत्तं तम्मि नहचउब्भाए । संपत्ते विरमिज्जा, सज्झाय पोसकालंमि १६ तम्मेव य नक्खत्ते, गयण चउब्भागसावसेसंमि वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा ॥२०॥
व्या०-"रतिपित्ति" रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः ॥ १७॥ "बिइअंति" द्वितीयायां ध्यानं धर्मध्यानं, सृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो-मुत्कलनं निद्रामोक्षः तं कुर्यात , वृषभापेक्षं चैतत् , सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागर्म
"सव्वेऽवि पढमजामे, दोषिण उ वसहाण आइमा जामा । तइयो होइ गुरुणं, चउत्थश्रो होइ सव्वेसिं " इति ॥ १८ ॥ अथ रात्रिभागका चतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह-यन् 'नयति' प्रापयति समाप्तिमिति गम्यते, यदा 'रात्रि' क्षपां नक्षत्रं, यस्मिन् दिने
यस्मिन्नक्षत्रेऽस्तमिते रात्रिपर्यन्तो भवतीतिभावः। तच्च नक्षत्रं रविनक्षत्रात प्रायश्चतुर्दशं भवतीति वृद्धाः । तस्मिनक्षत्रे नभश्चतुर्भागे सम्प्राप्ते KEII 'विरमेत् ' निवत, "सज्झायत्ति" स्वाध्यायात 'प्रदोषकाले' रात्रिमुख प्रारब्धादिति शेषः ॥ १६ ॥ तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते "ग
यणत्ति" गंगने, कीदृशे? चतुर्भागेन गन्तव्येन सावशे चतुर्भागसावशेष तस्मिन् , 'वैरात्रिक' तृतीयं, अपिशब्दानिजनिजसमये प्रादोषिAE कादिकं च कालं, “पडिलेहित्तत्ति" 'प्रत्युपेक्ष्य' प्रतिजागर्य मुनिः कुर्यात् , करोतेः सर्वधात्वर्थव्याप्तत्वाद् गहणीयात् । इह च प्रथमादिषु
नभश्रतुभागेषु सम्प्राप्ते रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥२०॥ इत्थं सामान्येन
VEGVEEVAHETEVE EVEGVEGVAPE
CEVEEVIGEVEEVONOVGVEGVEGVEGA