SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२३६॥ ध्यायं' वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं 'ध्यायेत्' धातुनामनेकार्थत्वात् कुर्यात्, ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते । तृतीयायां भिक्षाचर्यामुपलक्षणत्वाद्भोजनवहिर्गमनादि । चतुथ्यां पुनः स्वाध्यायं, इहापि प्रतिलेखनादिकमुपलक्षणाद्द्भाह्यमिति ॥१२॥ यदुक्त ं प्रथमां पौरुषीमित्यादि, तज्ज्ञानार्थमाह – “ दुप्पयत्ति " यदा पुरुषादेरूर्ध्वस्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा पौरुषी, एवं सर्वत्रापीति ॥१३॥ इदं च पौरुषीमानमाषाढादि पूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम् - अंगुलं 'सप्तरात्रेणेति' दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्द्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्तरात्रेणेत्यत्र सार्द्धेनेति शेषो द्रष्टव्यः, पक्षेणांगुलद्वयवृद्धेरुक्तत्वात् ॥ अन्यच्च केषुचिन्मासेषु दिनचतुर्द्दशकेनाऽपि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यंगुलवृद्धिहान्या न दोषः || १४ || केषु पुनर्मासेषु चतुर्दशभिर्दिनैः पक्ष इत्याह मूलम् — साढबहुलपवखे, भद्दवए कत्तिए अ पोसे अ । फग्गुण - वइसाहेसु अ, नायव्वा श्रमरता १५ जेट्ठामूले आसाढ - सावणे, छहिं अंगुलेहिं पडिलेहा । अट्ठहिं बीअतिम्मि, तइए दस अट्ठहिं चत्थे व्या० – “ श्रमत्ति " ' अवमा' न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैकदिनापहारे दिनचतुर्द्दश के- नैव कृष्णपक्ष एतेषु मासेष्विति भावः ।। १५ ।। एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुष्या ज्ञानोपायमाह – “ ज्येष्ठामूले " ...ज्येष्ठे आषाढ श्रावणे च षड्भिरंगुलैः प्रत्यहं पूर्वोक्त पौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा - पात्रप्रतिलेखनाकालः । अष्टभिरंगुलैद्वितीयत्रिभाद्रपदाश्विनकार्त्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपौषमाघरूपे, “दसत्ति” दशभिरंगुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुन चैत्र वैशाखरूपे । इति षट्कार्थः ॥ १६ ॥ इत्थं दिनकृत्यमुक्त्वा रात्रौ यद्विधेयं तदाह MOBAEROS अध्य०२६ ॥२३६॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy