SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२३७॥ अध्य०२५ ॥२३७॥ Lux1ult レールージーントレートL 'छन्दना' शेषमुनिनिमन्त्रणा 'द्रव्यजातेन' द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्त च "पुवगहिएण छंदणत्ति"। इच्छया-स्वामिप्रायेण न तु बलात्कारेण करणं-तत्तत्कार्यनिवर्त्तनमिच्छाकारः, 'सारणे' आत्मनः परस्य वा कृत्यं प्रति प्रवर्तने । तत्रात्मसारणे यथा 'इ. च्छाकारेण युष्मच्चिकीर्षितमिदं कार्य करोमीति', अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं-मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स चात्मनो 'निन्दायां' वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । 'तथाकार' इदमित्थमेवेत्यभ्युपगमः, 'प्रतिश्रुते' प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥ ६ ॥ अभीत्याभिमुख्येनोत्थानं 'अभ्युत्थानं' उधमः "गुरुपूअत्ति" आपत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्य, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणैवोक्ता "छन्दणा य निमन्तणति" । तथा “अच्छणेत्ति" अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या "दुपंचसंजुत्तत्ति" 'द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी 'प्रवेदिता' कथितेति सूत्रत्रयार्थ ॥ ७॥ एवं दशविधां सामाचारीमुदीयॊघसामाचारीमाहमूलम्-पुब्विल्लमि चउभागे, आइच्चमि समुट्टिए । भंडगं पडिलेहिता, वंदिता य तो गुरु॥ ॥ पुच्छिज्जा पंजलीउडो, कि कायव्वं मए इह । इच्छ निओइउं भंते, वेावच्चे व सज्झाए ॥ ६ ॥ वेमावच्चे निउत्तेणणं, कायव्वं अगिलायो । सज्झाए वा निउत्तेणां, सव्वदुक्खविमोक्खणे ॥१०॥ teveeveeleeveereeverveeveeveere
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy