________________
उत्तराध्ययनसूत्रम् १२३६॥
अध्य०२६ ॥२३६॥
EPEAREAAAAAAAAAAERICA
एव गुरवः इति तत्पृष्ठतः प्रतिप्रच्छना ॥ ४॥ कृत्वा च भिक्षाटनं नात्मम्मरिणा भायं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ॥५॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः॥६॥ इत्थं क्रियमाणेऽपि कथश्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ।।७॥ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्टतस्तथाकारः ॥॥ तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥६॥ उद्यमवता च ज्ञानाद्यर्थ गणान्तरेऽपि गत्वोपसम्पग्राह्ये ति तदनु उपसम्पदुतति सूत्रत्रयार्थः॥४॥ एनामेव विषयविभागेनोपदर्शयितुमाहमूलम्-गमणे आवस्सिअं कुजा, ठाणे कुजा णिसीहि । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा
छंदणा दव्यजाएणं, इच्छाकारो अ सारणे । मिच्छाकारोअ निंदाए, तहक्कारो पडिस्सुए ॥ ६॥
अब्भुट्ठाणं गुरुपूआ. अच्छणे उपसंपया । एवं दुपंचसंजुत्ता, सामयारी पवेइ ॥ ७ ॥ व्याख्या-'गमने' तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु-अवश्यक-व्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । 'स्थाने' उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नैपेधिकी-गमनादिनिषेधरूपां । 'आप्रच्छना' इदमहं कुर्या न वेत्यादिरूपां, स्वयमात्मनः करणं-कस्यापि कार्यस्य निवर्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा 'परकरणे' अन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले
पृच्छत्येव गुरुं । इह च स्वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन स्वपरस्त्रम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियु||क्त नापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं आह च नियुक्तिकृत्-"आपुच्छणा उ कज्जे पुवनिउत्तेण होइ पडिपुच्छत्ति" ॥२॥
VEVEGVEGVESEVEGVE VEEVEEVEE VEET