________________
मध्य०२५
उत्तराध्यवनसूत्रम् ॥२३४॥
॥२३४॥
VAVO LEVEGELSEVGRAECAVA
मूलम्-न कर्ज मज भिक्खणं, खिप्पं निक्खमसू दिया। मा भमिहिसि भयावत्ते, घोरे संसारसागरे ३६ __उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४॥
उल्लो सुक्को अ दो छूढा, गोलया महिआमया। दोवि आवडिआ कुडे, जो उल्लो सोऽत्थ लग्गइ ४१
एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४२॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं 'निष्क्राम' प्रव्रज हे द्विज ! मा भ्रमीः भयानि-इहलोकमयादीनि आवार्ता इव आवार्ता यस्मिन् स तथा तस्मिन् घोरे संसारसागरे ॥३६॥" उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलि
प्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥४०॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ का गोलको मृत्तिकामयौ, द्वावपि 'आपतितौ' प्राप्तौ 'कुड्य' भित्तौ, यः आः सो “अत्यत्ति" अनयोर्मध्ये 'लगति' श्लिष्यति ।। ४१॥ | दार्टान्तिकयोजनामाह-" लग्गति" श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥ ४२ ॥ एवमुक्तो यत्स चक्रे तदाह
मूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं ॥४३॥ ___ व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ ४३ ॥ अथाध्यनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाह| मूलम-खवित्ता पूव्वकम्माई, संजमेण तवेण य । जयघोराविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ४४
व्याख्या-सष्टम् ।। ४४ ॥
ONNONSENEGAL NA NAND