SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् २३१॥ अध्य०२५ ॥२३॥ VEEVEVINGVEGVESVEGVEREVA उत्तरसूत्रैः कुशलसन्दिष्टब्राह्मणस्वरूपमाह-यो 'न सजति' नाभिष्वङ्ग करोति 'आगन्तुं प्राप्तुं स्वजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानन्तरं गच्छन्न शोचति, यथारं कथमेनं विना स्थास्यामीति ! अत एव रमते 'आर्यवचने' तीर्थकुद्धचसि ॥२०॥ 'जातरूपं स्वर्ण यथा आमृष्टं-तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बाह्यो गुण उक्तः । "निद्धतमलपावगंति" प्राकृतत्वात पावकेन-अग्निना निर्मातं-दग्धं मलं-किट्ट यस्य तत्पावकनितिमलं, अनेन चान्तरस्ततो जातरूपवद्बाह्यान्तरगुणान्वितः । अत एव रागद्वेषभयातीतश्च यस्तं वयं बमो ब्राह्मणम् ॥ २१ ॥ त्रसप्राणिनो विज्ञाय 'संग्रहेण' संक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२॥ 'चित्तवद् द्विपदादि, 'अचित्तं' सुवर्णादि ॥ २३ ॥ २४ ।। यथा पद्म जले जातं नोपलिप्यते वारिणा, एवं पनवदलिप्तः कामैस्तज्जातोऽपि यस्तं वयं बमोब्राह्मणम् ॥ २५ ॥ २६ ।। इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाह'अलोलुपं' आहारादावलम्पटं "मुधाजीवित्ति" 'मुधाजीविनं' अज्ञातोञ्छवृत्ति, न तु मेषजमन्त्राद्युपदेशकताजीविकं । 'असंसक्तम्' असम्बद्धं गृहस्थैः पूर्वसंस्तुतपश्चात्संस्तुतैः ।। २७ ।। 'हित्वा' त्यक्त्वा 'पूर्वसंयोग' मात्रादिसम्बन्धं 'ज्ञातिसङ्गान्' स्वस्रादिसम्बन्धान , चस्य भिन्नक्रमत्वाद्बान्धवांच यो 'न सजति' न भूयो रज्यते एतेषु ॥ २८ ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति बयोगादेव ब्राह्मणो न तु त्वदुक्त इत्याशंक्याहमूलम्-पसुबंधा सव्ववेआ, जटुं च पावकम्मुणा । न तं तायात दुस्सील, कम्माणि बलवंतिह ॥२६॥ नवि मुडिएण समणो, न ॐकारेण बंभणो । न मुणी रगणवासेणं, कुसचीरेण न तावसो ॥३०
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy