SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥२३० ॥ मूलम् - जो लोए बंभणो वुत्तों, अग्गी वा महिओ जहा । सया कुसलसंदिट्ठ, सं वयं बूम माहणं ॥१६॥ जो न सज्जइ आगंतु, पव्वयंतो न सोइ । रमए अज्जवयरांमि तं वयं बूम माहणं ॥ २०॥ जायरूवं जहामट्ठ, निद्ध' तमलपावगं । रागद्दोसभयाइयं, तं वयं बूम माहणं ॥ २१॥ तसे पाणे विचाणित्ता, संगहेण य थावरे । जो न हिंसइ तिविहेणं, तं वयं बुम माहणं ॥२२॥ कोहा वा जइ वा हासा, लोहा वा जइ वा भया । मुखं न वयई जो उ, तं वयं बूम माहणं २३ चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं । न गिरहइ अदत्तं जो, तं वयं बूम माहणं ॥ २४ ॥ दिव्यमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मरणसा काय वक्केणं, तं वयं बूम माहणं ॥२५॥ जहा पउमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ॥२८॥ लो मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु तं वयं बूम माहणं ॥२७॥ जहित्ता पूव्वसंजोगं, नातिसंगे अ बंधवे । जो न सज्जइ एएसु, तं वयं बूम माहणं ॥२८॥ व्या० - यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, "अग्गी वा महिओ जहति " वा पूरणे, यथेतिभिन्नक्रमस्ततो यथाग्निर्यचदोनित्याभिसम्बन्धात् तथा महितः -पूजितः सन् सदा कुशलैः- तत्त्वज्ञैः सन्दिष्टं-- कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १६ ॥ इत 1 अध्य० २५ ॥२३० ॥
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy