________________
उचराध्ययनसूत्रम् ॥२२६॥
अध्य०२५ ॥२२६॥
EEEEEEEE
P मूलम्-माहणकुलसंभूओ, आसि विप्पो महायसो । जायाई जमजएसि, जयघोसेत्ति नामओ ॥१॥ - इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीअंतो, पत्तो वाणारसी पुरीं ॥२॥
वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥३॥ व्याख्या-ब्राह्मणकुलसम्भृतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, "जायाइत्ति" यायजीति महर्यशं करोतीति यायाजी, क्वेत्याह-यमाः--पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ॥१॥इन्द्रियग्रामनिग्राही, अत एव 'मार्गगामी' मुक्तिपथयायी ॥२॥ "बहिअत्ति" बहिभागे, इति सूत्रत्रयावयवार्थः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥३॥ तदा च तस्यां पुरि यद्वर्त्तते यच्च यतिः कुरुते तदाहमूलम्-अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जगणं जयइ वेअवी ॥४॥
प्रट मे नत्थ अणगारे. मासक्खमणपारणे । विजयघोसस्स जगणंमि, भिक्खमट्रा उवट्रिए ॥५॥ ज्याख्या-तेणेव कालेणंति' तस्मिन्नेव काले ॥४॥ 'भिक्खमठ्ठत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थः ॥शा तत्र च यदसौ याजकश्चक्रे तदाहमूलम्—समुवट्ठिअं तहिं संतं, जायगो पडिसेहए । न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥६॥
जे अ वेअविऊ विप्पा, जगणट्ठा य जे दिआ । जोइसंगविऊ जे अ, जे अ धम्माण पारगा ॥७॥
ReceeGADAANAGERर