SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२२२॥ २॥ IMमाज PEDIAAAADAARRENT देर्दरस्थे ॥८॥'बिलवज्जिते ' मूषकादिबिलरहिते ॥६॥ सप्राणा-दीन्द्रियाद्याः बीजानि-शाल्यादीनि सकलैकेन्द्रियोपलक्षणमेत रहिते त्रसप्राणवीजरहिते ॥१०॥ एषां च पदानामेकदिकत्रिकादिसंयोगैश्चतुर्विशं सहस्र [१०२४] भङ्गाः स्युः । तत्रान्त्यो दशपदिनष्पनो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि 'व्युत्सृजेत् ' परिष्ठापयेत् । पुनरुच्चारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥ १७ ॥ १८ ॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाहमूलम्-एआरओ पञ्च समिईओ, समासेण विआहिआ । इत्तो य तो गुत्ती, वोच्छामि अणुपुठ्वसो १६ "विहिअति" व्याख्याताः " इत्तो अति" इतश्च " तश्रोत्ति" तिस्रः “अणुपुव्वसोति" आनुपूर्येति सूत्रार्थः ॥१६॥ तत्राद्यामाहमूलम् सच्चा तहेव मोसा य, सच्चामोसा तहेव ये । चउत्थी असच्चमोसा अ, मणगुत्ती चउविहा २० संरंभसमारंभे, आरंभमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज जयं जई २१ सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा उ, वयगुत्तो चउव्वीहा २२ संरंभसमारंभे, आरंभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज्ज जयं जई २३ ठाणे निसीअणे चेव, तहेव य तुअहणे । उल्लंघणपल्लंघण, इंदिआणं च जुजणे २४ संरंभसमारंभे, आरंभंमि तहेव य । कायं पवत्तमाणं तु, निअतिज्ञ जयं जई २५ व्या०-सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्वीषया मनोगु.मरप्युपचारात् सत्या । एवमन्या अपि ॥ २० ॥ अस्या एव स्वरूपं
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy