________________
उत्तराध्य
यनसूत्रम् ॥२२१॥
coveror
अणावायमसंलोए, श्राणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए १६ अणावायमसंलोए १ परस्सऽणुवघाइ २ । समे ३ अभुसिरे ४ आवि, अचिरकालकयंमिश्र । ५ विच्छिणणे ६ दूरमोगाढे, ७ नासन्ने ८ बिलवज्जिए ६ । तसपाणबीअरहिए १० उच्चाराईणि वोसिरे १८ व्या० - ' उच्चारं ' पुरीषं 'प्रश्रवणं' मूत्रं 'खेलं ' मुखश्लेष्माणं 'सिंघाणं' नासिकाश्लेष्माणं “जल्लिअंति" "जल्लं' मलं आहारघुपधिं देहं अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूर्वौ, तथाविधं परिष्ठापनार्हं स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थडिलं च दशविशेषणपदविशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य भङ्गकरचनामाह-न विद्यते आपातः - स्वपरोभय'पक्षसमीपागमनरूपो यत्र तदापातं स्थण्डिलमिति गम्यं, “ असंलोएत्ति" नास्ति संलोको - दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ श्रनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ॥ २ ॥ श्रापातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥ आपातं चैव संलोकं यत्रोभयमपि स्यादिति तुर्यः ॥ ४ ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुच्चारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह – अनापाते असंलोके, कस्येत्याह" परस्य ' स्वपरपक्षादेः ॥ १ ॥ तथा 'अनुपघातके' संयमात्मप्रवचनोपघातरहिते || २ || 'समे ' निम्नोभवत्वहीने || ३ || 'अशुषिरे' तृणपर्णाद्यनाकीर्णे ॥ ४ ॥ ' अचिरकालकृते' दाहादिना स्वल्पकालकृते, चिरकृते हि पुनः संमूर्च्छन्त्येव पृथिव्यादयः ॥ ५ ॥ “ विच्छिष्णे ति" ' विस्तीर्णे' जघन्यतोऽपि हस्तमात्रे ॥ ६ ॥ ' दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरंगुलमचिचीभूते ॥ ७ ॥ 'नासन्ने' ग्रामारामा -
अध्य०२४ ॥२२१॥