SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ उवराध्ययनसूत्रम् ॥२१॥ AMARARIA द्रव्यतो द्रव्यमाश्रित्येयं यतना, यश्चक्षषा प्रेक्षेत जीवादिद्रव्यं युगमानं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना । कालतो यतनामध्य. २१ यावन्तं कालं रीयेत--गच्छेत्तावत्कालमानेति शेषः । 'उपयुक्तश्च' सावधानो यद्रीयेत इयं भावतो यतना ॥ ७ ॥ उपयुक्ततामेव स्पष्टपति-Elman इन्द्रियार्थान् शब्दादीन् विवर्य 'स्वाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवर्य तस्यापि गत्युपयोगघातित्वात् , तस्यामीर्यायामेव मूर्तिःतनुराव्याप्रियमाणा यस्यासौ तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमनसोस्तदेकाअमुक्त', संयत ईयां रीयेतेति सूत्रपञ्चकार्थः॥ ८॥ भाषासमितिमाहमूलम्-कोहे माणे अमायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥६॥ ___ एआई अट्ठ ठाणाई, परिवजित्तु संजये ! असावज मिश्र काले, भासं भासिजपण्णवं ॥१०॥ व्या०-क्रोधे माने मायायां लोमे च 'उपयुक्तता' एकाग्रता, हास्ये भयमौखये विकथासु तथैव चोपयुक्तता ॥३॥ क्रोधाधुपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्त्य संयतः, 'असावद्यां' निर्दोषां, 'मिता' परिमिता, 'काले' प्रस्तावे, इति सूत्रद्वयार्थः ॥ १० ॥ एषणासमितिमाह गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेज्जाए, एए तिगिण विसोहए ॥११॥ उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ॥१२॥ ___ व्या०–'गवेषणायाम्' अन्वेषणायां 'ग्रहणे' स्वीकारे उभयत्र एषणेति सम्बध्यते, ततो गवेषणायामेषणा, ग्रहणे च एषणा, परि
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy