SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उत्तराच्य अध्य०२४ ।।२१८॥ यनसूत्रम् ॥२१८॥ verererererererererere न्मातमेव 'यत्र' यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाश्चारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्त्रयातिरिक्तमन्यदर्थतो द्वादशानमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥३॥ तत्र्यासमिति स्वरूपमाहमूलम-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसु, संजये इरिअं रिए ॥४॥ तत्थ आलंबणं नाणं, दंसणं चरणं तहा । काले अदिवसे वृत्ते, मग्गे उप्पहवजिए॥५॥ दव्वओ खेत्तो चेव, कालो भावओ तहा । जयणा चउम्विहा वृत्ता, तं मे कित्तयो सुण ६ दव्वओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ । कालओ जाव रीएज्जा, उवउत्ते अ भावओ ॥७॥ इंदिअत्थे विवजित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरक्कारे, संजए इरिअं रिए ॥८॥ व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुभिः कारणैः परिशुद्धां संयत 'ईयां गतिं 'रीयेत' कुर्यात् ॥ ४॥ | आलम्बनादीन्येव व्याख्याति–'तत्र' तेष्वालम्बनादिषु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालंबनं ज्ञानादि । तत्र 'ज्ञान' सूत्रार्थोभय-| रूप आगमः, 'दर्शन' सम्यक्त्वं, 'चरणं' चारित्रं । तथाशब्दो द्वित्र्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन वा गमनमनुज्ञातं, ज्ञानाद्यालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीर्याविषयो दिवस उक्तो जिनैः, रात्रौ हि चतुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, 12 उत्पथे हि ब्रजत आत्मविराधनादयो दोषाः ॥५॥ अथ यतनामाह-"तं मेति" तां यतनां 'मे' मम कीतंयतः शृणु हे शिष्य ! ॥६॥ PARTICKeeeeEXAAREETर
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy