________________
उत्तराध्ययनसूत्रम् ॥२१॥
अध्य०२३ २१॥
Veedee-YOYEOYEEYEEYEEveeveeYeaYEeeeee
अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामच्चू , वाहिणो वेअणा तहा ॥१॥ ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥२॥ निव्वाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरंति महेसिणो ॥८॥
तं ठाणं सासयंवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८॥ व्याख्या शारीरमानसैदुःखैः 'बाध्यमानानां' पीड्यमानानां प्राणिनां, क्षेमं व्याधिविरहात्, 'शिवं' सर्वोपद्रवाभावात् , 'अनाबाधं' स्वाभाविकबाध्यापगमात् , स्थानमाश्रयं कि 'मन्यसे' अवबुध्यसे ? हे मुने! ।। ७६ ॥ ८०॥ गौतमः प्राह-"दुरारुहंति" दुःखेनारुह्यते इति दुरारोहं । 'वेदनाः' शारीरमानसदुःखानुभवरूपाः । ततश्च व्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ।। ८१ ॥ 'निव्वाणंति' इतिशब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाग्रमिति यदुच्यते इति शेषः । एवः' पूतौ 'च' समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यच् 'चरन्ति' गच्छन्ति महर्षयः ॥२॥८३॥ तत्स्थानमुक्तमिति गम्यं, कीदृशमित्याह-"सासर्यवासंति" बिन्दोोपे 'शाश्वतावासं' नित्यावस्थितिकं । प्रसङ्गासन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवौधो-नारकादिभवप्रवाहस्तस्यांतकरा भवौधान्तकरा मुनय इतिसूत्रषटकार्थः ॥४॥ मुलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । नमो ते संसयातीत, सव्वसुत्तमहोदधी ! ८५
एवं तु संसए छिन्ने, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥८६॥
ܦܦܦܦܦܦܦܬܕܟܨܕܟܝܕܦܕܕܟܬܕܕ