________________
उचराध्य
यनसूत्रम् ॥२१४॥
सशसस
निराश्राषिणी नाघमारूढः पारगामी भविष्यामि इति भावः ॥ ७१ ॥ मावस्वस्णत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥ श- अध्य० २३ रीरमाहुनौंरिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवान्वितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । २१४॥ संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ।। ७३ ॥ मूलम्-साहुगोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझ, तं मे कहसु गोअमा!
अंधयारे तमे घोरे, चिट्ठति पाणिणो बहु । को करिस्सति उज्जोअं, सव्वलोअम्मि पाणिणं? ७५ उग्गो विमलो भाणू , सव्वलोअप्पहंकरो । सो करिस्सति उज्जोअं, सव्वलोअंमि पाणिणं ७६. भाणू अ इइ के वुत्ते, केसी गोअमब्बवीं । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥७॥
... उग्गओ खीणसंसारो, सवण्ण जिणभक्खरो । सो करिस्सइ उज्जोअं, सव्वलोअंमि पाणिणं ७८ I व्याख्या-अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७४ ॥ ७५ ॥ गौतमः प्राह-'सव्वलोअ' इत्यादि-'स
लोकमभङ्करः' सर्वलोकप्रकाशकरः ॥ ७६ ॥ 'जिणभक्भरोत्ति' जिनभास्करः, 'उज्जोत्ति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशन- | मिति सूत्रपञ्चकार्थः ॥ ७७ ॥ ७ ॥ मूलम-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझ, तं मे कहसु गोअमा! 1
सारीरमाणसे दुक्खे, क्झमाणाण पाणिणं । खेमं सिवमणबाह, ठाणं किं मन्नसी ? मुणी ! ८०