________________
उत्तराध्य
यनसूत्रम्
अध्य०२३ ॥२१३।।
॥२१३॥
GENEGNEGNEUNeeeeeeeeeeeee
जरामरणवेगेयां, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्ठा य, गई सरणमुत्तमं ॥६॥ - व्याख्या-"वुज्झमाणाणत्ति" 'वाह्यमानानां' नीयमानानां प्राणिनां 'शरणं' तनिवारणक्षम अत एव गम्यमानत्वाद्गति तत एव प्रतिष्ठां च स्थिरावस्थानहेतु द्वीपं कं मन्यसे ? मुने ॥ ६४ ॥६५॥ गौतमः प्राह-'महालनोत्ति' उच्चस्त्वेन विस्तीर्णत्वेन च महान् महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥६६॥ द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ जरामरणे एव वेगो-यः प्रक्रमादुदकस्य तेन, 'धर्मः' श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८ ॥ . मूलम्-साह गोअम ! पण्णा ते, छिण्णो मे संसओ इमो । अन्नोवि संसओ मझ, तं मे कहसु गोअमा।
अण्णवंसि महोहंसि, नावा विपरिधावइ । जसि गोअममारूढो, कहं पारं गमिस्ससि ? ७० जा उ अस्साविणी नावा, न सा पारस्स गामिणी । जा निरस्साविणी नावा, सा उ पारस्स गामिणी की नावा अ इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमव्बवी ॥७२॥
सरीरमाहु नावत्ति, जीवो वुच्चति नाविओ । संसारो अण्णवो वुत्तो, जे तरंति महेसिणो ॥७३॥ व्याख्या-'अर्णवे' समुद्रे 'महोघे महाप्रवाहे नौः 'विपरिधावति' विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वामारूढः, ततः कथं त्वं, 'पारं' परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह-जा उत्ति' तुः पूत्तों, या 'आश्राविणी' जलसंग्राहिणी नौः, न सा 'पारस्य' समुद्रपर्यन्तस्य गामिनी । या पुनः 'निराश्राविणी' जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं
SEVEZEELEEEEEEE