SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उचराध्ययनसूत्रम् ॥२१२॥ SAMADANAPANAPAMARTH मग्गे अ इति के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु गोअम इणमब्बी ॥६२॥ अध्य०२३ कुप्पावयणपासंडी, सव्वे उम्मग्गपट्ठिा । सम्मग्गं तु जिणक्खाय, एस मग्गे हि उत्तमे ॥६॥ ॥२१२॥ व्याख्या-'कुपथा' उन्मार्गा बहवो लोके यैः कुपथैः 'नश्यन्ति' सन्मार्गाद्मश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे 'कहति' कथं वर्तमानस्त्वं 'न नश्यति' ? न सत्पथाच्च्यवसे ? हे गौतम ! ॥६० ॥ गौतमः प्राह-ये च मार्गेण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान नश्याम्यहं मुने! ॥६१ ॥'मम्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२ ।। 'कुप्रवचनपापण्डिनः' कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि 11 कुपथा इत्युक्तं । 'सन्मार्ग तु' सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एष माग्र्गो 'हि' यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ ६३ ॥ | मूलम्—साहु गोअम ! पण्णा ते छिन्नो मे संसओ इमो । अण्णोवि संसओ मज्झ, तं मे कहसु गोत्रमा ! महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य दीवं कं मन्नसी मुणी ! ॥६५॥ अस्थि एगो महादीवो, वारिमझे महालो । महाउदगवेगस्स, गति तत्थ न विज्जई ॥६६॥ दीवे अ इइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६॥ FedEverEvereeVEVE Veereer
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy