________________
उतराध्य
यन सूत्रम्
॥२११॥
मूलम् - साहु गोम ! पण्णा ते, छिन्नो मे संसयो इमो । अन्नोवि संसग्रो मज्झ, तं मे कहसु गोमा ५४ अयं साहसिओ भीमो, दुट्ठस्सो परिधावइ । जंसि गोममारूढो, कहं तेा न हीरसि ? ॥ ५५ ॥ पहावंतं निगिरहामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥ ५६ ॥ . आसे अ इति के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोमो इरणमब्ववी ॥५७॥
गणो साहसिओ भीमो, दुट्ठस्सो परिधावइ । तं सम्मं निगिरहामि, धम्म सिक्खाइ कंथगं ॥५८॥ व्याख्या— श्रयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्त्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम! त्वं आरूढः, कथं तेन ‘न ह्रियसे' नोन्मार्गं नीयसे १ ॥ ५४ ॥ ५५ ॥ गौतमः प्राह - ' प्रधावन्तं ' उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि 'श्रुतरश्मिसम्महितं' आगमरज्जुनिबद्धं, ततो न मे दुष्टाश्वो गच्छत्युन्मार्ग, मार्गं च प्रतिपद्यते ॥ ५६ ॥ धम्मेत्यादि - ' धर्मशिक्षायै' धर्माभ्यासनिमित्तं 'कन्थकमिव' जात्याश्वमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ||५७||५८|| मूलम् साहु - गोश्रम ! पण्णा छिन्नो मे संसओ इमो । अन्नोषि संसओ मज्झ तं मे कहसु गोमा !
कुप्पहा बहबो लोए, जेहिं नासंति जंतुणो । अद्धा कह वह ेतो, तं न नस्ससि गोत्रमा १ ६० जे मग्गेण गच्छति, जे अ उमम्गपट्टिया । ते सव्वे विइच्या मज्झ, तो न नस्सामहं मुखी' ! ६१
अध्य० २३ ॥२११ ॥