________________
उजराणः मूलम्साहु गोश्रम ! पण ते चिन्नो मे संसंबो इमों । अराणोवि संसो मंझ, तं मे कहसु गोअमा अध्य०२३ यनराम्।
संपजलिआ घोरा, अग्गी चिट्ठइ गोमा । जे डहंति सरीरस्था, कहं विज्झावित्रा तुमे ? ५० ॥२१॥ ॥२१॥
महामेहप्सूओं, गिज्झ वारि जलोत्तम । सिंचामि सययं ते उ, सित्ता नो अ.दहति मे ॥५१॥ अम्गी भ इइ. के बुत्ते, केसी मोभमब्बवी । तमो केसी बुवंतं तु, गोममो इसमव्बवी ॥२॥
कसाया अग्गिणो वुत्ता, सुमसीलतो जलं । सुभधाराभिहया संता, भिन्ना हु न डहनि मे ५३ ।। __व्याख्या-समन्तात्प्रकर्षेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः अम्गित्ति' अग्नयः 'चिहइत्ति' तिष्ठन्ति, ये दहन्तीव दी न्ति परितापकारित्वाच्छरीरस्था न बहिर्वत्तिनः । कथं ते विध्यापितास्त्वया ? ॥ ५० ॥ गौतम पाह-महामेघप्रसूतात् श्रोतस इति गम्यने। 'गिज्झत्ति' गहीत्वा 'वारि.' जलं, 'जलोत्तम' शेषजलप्रधानं, 'सिञ्चामि' विध्यापयामि सततं 'ते उत्ति' तानग्नीन् , सिक्तास्तु ते ।
'नो अत्ति' नैव दहन्ति माम् ॥ ५१ ॥ अग्निप्रश्नश्वायं महामेघनदिप्रश्नोपलक्षणम् ॥ ५२ ॥ कषाया अग्नयः परितापकतया शोषकतया । All चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशमहेतवः श्रतान्तर्गता उपदेशाः, शीलं चमहाव्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहा h'जलं वारि । अस्य चोपलषणत्वान्महामेघो जगदानन्दकतया तीर्थकरः । श्रोतस्तु तत उत्पन्नः आगमः । उक्तमेवार्थमुपसंहरबाह
सुबत्ति' श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्तामिरभिहताः श्रुतधाराभिहताः सन्तः -प्रक्रमादुक्तरूपा । का अग्नयो 'मिन्ना' विदारिता धाराभिघातेन लषमात्रीकृताः, 'हु' वृत्तौं, न दहन्ति मामिति सूत्रपञ्चकार्थः ॥ ५३॥
NEVEGVG