________________
उत्तराध्य
यनसूत्रम् ॥२०६॥
पाशशब्दवाच्याः के ' त्तत्ति उक्ताः १ ॥ ४२ ॥ रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, 'तीव्रा' गाढाः तथा “नेहत्ति" स्नेहा:पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच्च रागान्तर्गत्वेऽपि स्नेहानां पृथक्कथनं । भयंङ्कराः अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥ ४३ ॥ गोमा !
तोहि
मूलम् -- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संस मज्झ, तं मे कह सु संभू, लया चिट्ठइ गोमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहें ? ॥४५ तं लयं सव्वलो छत्ता, उद्धरित्तु समूलि । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥४६॥ या य इति का वुत्ता, केसी गोश्रमब्बवी । केसीमेवं बुवंतं तु, गोमो इणमब्बवी ॥४७॥ भवतराहा लया वुत्ता, भीमा भीमफलोदया । तमुद्धिन्तु जहानायं, विहरामि महामुखी ! ॥४८॥ व्याख्या – 'अन्तहृदयं ' मनोमध्ये 'सम्भूता' उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुणतया विषोपमानि फलानि । 'सा तु सा पुनः ' उद्घृता' उन्मूलिता कथं १ त्वयेति शेषः ॥४४॥ ॥ ४५ ॥ गौतमः प्राह - तां लतां 'सभ्वसोति' सर्वां छित्त्वा 'उद्धृत्यो' उन्मूल्य 'समूलिकां' रागद्वेषादिमूलयुतां, मुक्तोऽस्मि “ विसभक्खणंति” ‘विषभक्षणात् ' विषफलाहारोपमात् क्लिष्टकर्मणः ।। ४६ ।। भवे तृष्णा - लोभो भवतृष्णा, 'भीमा' भयदा स्वरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो - विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ ४८ ॥
अध्य०२ ॥२०६॥