________________
उत्तराध्य
अध्य०२३ ॥२०॥
यनसूत्रम् ॥२०॥
NEVIEVEeveeVeevee Eeveeeeveeve PENCE
2 तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, 'दशधा तु' दशप्रकारान् पुनजित्वा सर्वशत्रुननेकसंख्यासहस्रान् जयाम्यहम्
॥ ३६ ।। ततश्च-'सत्तू अ इइत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातावेकवचनं, ततः शत्रुः क उक्त इति केशी गौतममब्रवीत् ॥ ३७ ॥ एक आत्मा-जीवश्चित्तं वा तदमेदोपचारादजितोऽनेकानावाप्तिहेतुत्वात् शत्रः, तथा कषाया अजिताः शत्रव इति वचनव्यत्ययेन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पश्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रवः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तज्जये च नोकषायाद्याः सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्याजेन तज्जये फलमाह-तानुक्तरूपान् शत्रुन् जित्वा 'यथान्यायं' यथोक्तनीत्या विहराम्यहं तन्मध्येऽपि तिष्टन्त्रप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८ ॥ एवं गौतमेनोक्त केशी पाह| मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नोवि संसओ मझ, तं मे कहसु गोत्रमा !
दीसंति बहवो लोए, पासबद्धा सरीरिणो । मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी ! ॥४०॥ | ते पासे सव्वसो छित्ता, निहंतूण उवायओ । मुक्कपासो लहूभूओ, विहरामि अहं मुणी ! ॥४१॥ पासा य इति के वुत्ता, केसी गोअममब्बवी । तो केसी बुवंतं तु, गोअमो इणमब्बवी ॥४२॥
रागदोसादओ तिव्वा, नेहपासा भयंकरा । ते छिदित्त जहाणाय, विहरामि जहक्कम ॥४३॥ . व्याख्या-'लहूभूश्रोत्ति' लघुर्वायुः स इव भृतो जातो लघूभृतः, सर्वत्राप्रतिबद्धत्वात् ।। ३६ ॥ ४० ॥ गौतमः प्राह-सव्वसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, 'निहत्य' पुनर्बन्धाभावेन विनाश्य, कथम् ‘उपायतः' सद्भूतभावनाभ्यासरूपात् ॥४१॥ 'पाशाश्च'
EEGELEVEVEGEVEEVELEVATE