SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ! ॥२०६॥ eeeeeeeeeeeeeeeeeeNEEEEEEver केसिमेवं बुवंतं तु, गोअमं इणमब्बी । विण्णाणेण समागम्म, धम्मसाहणमिच्छिनं ॥३१॥ अध्य०२३ ॥२०६॥ पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥३२॥ अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो । नाणं च दंसणं चेव, चरित्तं चेव निच्छए ॥३३॥ व्या०–साधु गौतम ! प्रज्ञा ते छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेतं चैवमभिधानं, अन्यथा तु न तस्य ज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ॥ २८ ॥ 'महायसत्ति' महायशसा ॥ २६ ॥ "लिंगे दुविहेत्ति" लिङ्ग द्विविधेऽचेलकतया विविधवखधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ ३० ॥ ततश्च–'विरणाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन || 'समागम्य' यद्यस्योचितं तत्तथैव विदित्वा, 'धर्मसाधनं' धर्मोपकरणं वर्षाकल्पादिकं, 'इच्छिअंति' इष्टमनुमतं श्रीपार्श्व श्रीविरार्हद्भयामिति || | प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररञ्जनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्श्व शिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ ३१ ॥ किञ्च-'प्रत्ययार्थ च' अमी तिन इति प्रतीतिनिमित्तं च लोकस्य, 'नानावि| धविकल्पनं' प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाद्युपकरणं प्रतिनियतं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये । हेतुने स्यात् ? अन्यथा तु यथेष्टं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं वतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति । तथा 'जत्तत्थंति यात्रा-संयमनिर्वाहस्तदर्थ, विना हि वर्षाकल्पादिकं वृष्टयादौ संयमबाधैव स्यात् । 'गहणत्थंति' ग्रहणं-स्वस्य ज्ञानं तदर्थ च, कथंचिचित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य-वेषस्य प्रयोजनम् ।। ३२ ॥ अथेत्युपन्यासे 'भवे पइण्णा उत्ति'
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy