SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ उचराध्य यनसूत्रम् ॥२०॥ LEEVEeeVeeveeree EEVEEVEEVEEVEVE वक्राश्च वक्रप्रकृतित्वाज्जडाश्च निजानेककुविकल्पैः विवक्षितार्थवगमाक्षमत्वाद्वक्रजडाः, चः समुच्चये, 'पश्चिमाः' पश्चिमजिनयतयः। 'म अध्य०२३ | ध्यमास्तु' मध्यमाहतां साध्वः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः । एककार्यप्रपन्नत्वेऽपि इति प्र-IIR कमः ॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीशत्वं, तथापि कथमेतद्वैविध्यमित्याह-पूर्वेषां दुःखेन विशोध्यो-निर्मलतां नेत शक्यो दविंशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तद्वाक्यं सम्यगवबोद्धं प्रभवन्तीति 'तुः' पूत्तौं। चरमाणां दःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः । ते हि कथंचिज्जानन्तोऽपि बक्रजडत्वेन न यथावदनष्पातमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावज्जानन्ति पालयन्ति च शतस्ते चतुर्यामोक्तावपि पञ्चममपि यामं ज्ञातु पालयितुं च क्षमाः । यदुक्त "नो अपरिग्गहिआए, इत्थीए जेण होइ परिभोगो । ता तम्विरईए चित्र, प्रबंभविरइत्ति पदणाणं ॥१॥" इति तदपेक्षया श्रीपाश्व स्वामिना चतुर्यामो धर्म उक्तः । पूर्वपश्चिमास्तु नेदशा इति श्रीपभश्रीवीरस्वामिभ्यां पञ्चव्रतः । तदेवं विचित्रप्रज्ञविनेयानुग्रहाय धर्मस्य वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सत्रपंच| कार्थः ॥ २७ ॥ ततः केशी आहमूलम्-साहु गोअम ! पण्णा ते, छिएणो मे संसओ इमो । अन्नोवि संसओ मझ, तं मे कहसु गोअमा । अचेलगो अजो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेणं, पासेण य महायसा ॥२६॥ एगकज्जप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पच्चओ न ते ? ॥३०॥ GEGEVEEVEE VEEVEGTEEVEE VOG VEL VELVET
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy