________________
उत्तराध्ययनसूत्रम् ॥२०४॥ II
अध्य०२३ |२०४॥
व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्त ! ॥ २१ ॥ 'जहिच्छंति' यथेच्छं यदवभासते इत्यर्थः, 'ते' इति त्वं ' केसी | गोअमंति' सुबव्यत्ययात् केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२॥ ततोऽसौ यद्गौतम पप्रच्छ तदाहमलम्-चाउज्जामो अ जो धम्मो, जो इमो पंचसिविखयो । देसियो वद्धमाणेणं. पासेण य महामणी २३
___एगकज्जप्पवनाणं, विसेसे किं नु कारणं । धम्मे दुविहे मेहावी !, कहं विप्पच्चो न ते ? २४ ।। व्याख्या-'चतुर्यामो' हिंसानृतस्तेयपरिग्रहोपरमात्मकवतचतुष्करूपः, 'पश्चशिक्षितः स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ॥ २३ ॥ “धम्मेत्ति" इत्थं 'धर्म' साधुधर्मे द्विविधे हे मेधाविन् ! कथं 'विप्रत्ययः' अविश्वासो न 'ते' तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसि बुवंतं तु, गोअमो इणमब्बवी । पण्णा समिवखए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥
पुरिमा उज्जुजडा उ, वकजडा य पच्छिमा । मज्झिमा उज्जुपण्णा उ, तेण धम्मे दुहा कए २६
पुरिमाणं दुव्विसोझो उ चरिमाणं दुरणुपालो । कप्पो मज्झिमगाणं तु, सुविसोझो सुपालो व्याख्या-'बुवंतं तुति' बवन्तमेवाऽनेनादरातिशयमाह, 'प्रज्ञा' बुद्धिः 'समीक्ष्यते' पश्यति, किं तदित्याह"धम्मतत्तंति" बिदोोपे 'धर्मतत्त्वं' धर्मपरमार्थ, तत्त्वानां-जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः-न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥२५॥ ततश्च-"पुरिमत्ति' पूर्वे प्रथमजिनमुनयः ऋजवश्च प्राञ्जलतया जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः।
YEGYeaveeveuNEGNEGNENEUNEEYEEYeaYEVAR