SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अध्य० २३ ॥२०३॥ उतराध्ययनसूत्रम् ॥२०३॥ AAAAAAAAAAAAAAAP) ターコーコストコン श्वनाथसन्तानं 'अपेक्षमाणो' गणयन् ॥१५॥ “पडिरूवंति" 'प्रतिरूपां' उचितां प्रतिपत्तिमभ्यागतकर्तव्यरूपां, सम्यक् 'संप्रतिपद्य| ते' करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाह-पलालं प्रासुकं, तत्र तिन्दुकोद्याने, “पञ्चमंति" वचनव्यत्ययात् पञ्चमानि कुशतृणानि | च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया । यदुक्तं 'तणपणगं पुण भणिग्रं, जिणेहिं कम्मगंठिमहणेहिं ।। 'साली वीही कोहवरालय रणे "तणाईच" । गौतमस्य 'निषद्याय' उपवेशनार्थ क्षिप्रं 'संप्रणामयति' समर्पयतीति सूत्रचतुष्कार्थः तौ चोपविष्टौ यथा प्रतिभातस्तथाह मूलम्-केसीकुमारसमणे, गोअमे अ महायसे । उभो निसन्ना सोहंति, चंदसूरसमप्पहा ॥ १८ ॥ व्याख्या-[ स्पष्टम् ] तत्सङ्गमे च यदभूत्तदाहमूलम्-समागया बहू तत्थ, पासंडा कोउगामिश्रा । गिहत्थाणमणेगाओ, साहस्सीओ समागया ॥ १६ ॥ देवदाणवगंधव्वा, जक्ख-रक्खस-किन्नरा । अदिस्साण य भूआणं, आसि तत्थ समागमो ॥२०॥ व्या०-"पासंडत्ति" पापण्डं-व्रतं तद्योगात् 'पापण्डाः' शेषवतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात् , 'साहस्सीयो' सहस्राः ॥१६॥ देवदानवगन्धा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च दृश्यरूपाः, अदृश्यानां च 'भूतानां' केलीकिलव्यंतराणां तत्रासीत् 'समागमो' मीलक इति सूत्रद्वयार्थः ॥ २० ॥ संप्रति तयोर्जल्पमाहमूलम्-पुच्छामि ते महाभाग !, केसी गोअममब्बवी । तो केसी बुवंतं तु गोअमो इणमब्बवी ॥२१॥ पुच्छ भंते ! जहिच्छं ते, केसी गोअममब्बवी । तओ केसी अणुएणाए, गोअमं इणमब्बवी २२ VEEVEE VEEVEEVEE VEEEEEEEEEEEVEEVEG
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy