________________
उत्तराध्य
यनसूत्रम्
॥२०२॥
महामुनिना, इदं चोभयोरपि विशेषणं, अनयोश्च धर्मयोविंशेषे किं नु कारणमित्युत्तरेण योगः । अनेन धर्मविषयः संशयो व्यक्तीकृतः ॥ १२ ॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयति
मूलम् – अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो । एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥१३॥
व्याख्या—अचेलकश्च यो धम्र्मो वर्द्धमानेन देशित इतीहापि योज्यं, यश्चायं सान्तराणि - श्रीवीरस्वामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च-महामूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यत्राऽसौ सान्तरोतरो धर्मः श्रीपार्श्वनाथेन देशित इतीहापि वाच्यं, एकं कार्यं मुक्तिरूपं फलं तदर्थं प्रपन्नौ प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् पार्श्ववदूर्धमानयोर्विशेषे प्रोक्तरूपे किमिति संशये 'नु' इि वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः || १३ || एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकाष्ट तदाह
मूलम् — अह तत्थ सीसा, विरणाय पविक्कि । समागमे कयमई, उभो केसिगोमा ॥ १४ ॥ गोमो परूवणू, सीससंघसमाउले । जिट्ठ कुलमविक्खंतो, तिंदु वणमाग ॥ १५ ॥ केसीकुमारसमणे, गोमं दिस्समागयं । पडिरूवं पडिवत्तिं, सम्मं संपडिवज्जइ ॥ १६ ॥
पलाल फासूत्रं तत्थे, पंचमं कुसतणाणि च । गोमस्त खिसिज्जाए, खिष्पं संपणामए ॥१७॥ व्याख्या - अथ ते इति तौ तत्र श्रावस्त्यां शिष्याणां विज्ञाय ' प्रवितर्कितं चिन्तितं, 'समागमे' मीलके कृतमती अभूतामिति शेषः ॥ १४ ॥ ततश्व – गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचित - प्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेट्ठति' प्राग्भावित्वेन ज्येष्ठं कुलं - श्रीपा
अध्य०२३
॥२०२॥