________________
॥ ५॥ गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ ६॥कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८॥ ततः किं बभूवेत्याहउत्तराध्य
अध्य०२३ Mall मूलम्-केसी कुमारसमणे, गोअमे अ महायसे । उभो तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ॥६॥ पनसूत्रम्
॥२०१॥ ॥२०१॥
व्याख्या - "उभोति" उभावपि तत्र तयोरुद्यानयोर्व्यहाष्टा, 'आलीनौ' मनोवाक्कायगुप्तीराश्रितो, 'सुसमाहितौ' सष्ठुसमाधिमन्तौ मलम-उभो सिस्ससंघाणं. संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताडणं ॥१०॥
___व्या-उभयोयोः 'शिष्यसंघानां' विनेयवृन्दानां, तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, "ताइणंति" त्रायिणाम् । चिन्तास्वरूपमाह 1. मूलम् केरिसो वा इमोधम्मो, इमो धम्मो व केरिसो । आयारधम्मप्पणिही, इमा वा सा व केरिसी ?११ ।।
व्याख्या कीदृशः' किंस्वरूपो 'वा' विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः १ अयं दृश्यमानगणधरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृशः १ आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा वत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ‘सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः ? अयं भावः अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः तदेतद्बोद्धमिच्छामो वयमिति ॥११॥ उक्तामेव चिन्ता व्यक्तीकुर्वनाहमूलम्-चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खओ । देसिओ वद्धमाणेणं, पासेण य महामुणी १२ ____ व्याख्या-"चाउज्जामो अत्ति" चतुर्यामो' महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्वेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं पञ्चशिक्षा:-प्राणातिपातविरमणाधुपदेशरूपाः सञ्जाता यत्राऽसौ पञ्चशिक्षितः बर्द्धमानेन देशित इति योगः 'महामुणित्ति'
NEVE VEGVELVEVAVZGLAVE V
KRGEaeeeeeeeeeeere-Yesed