________________
उचराध्ययनसूत्रम् ॥२०॥
अध्य०२३ ॥२०॥
तिदुभं नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिजसंथारे, तत्थ वासमुवागए ॥४॥ व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासावपरिणीततया श्रमणश्च तपस्वितया कुमारश्रमणः, विद्याचरणयोनिचरित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यस्य हि श्रीवीरतीर्थप्रवृत्तिकालं यावदवस्थानानुपपत्तेः ॥२॥ "ओहिनाणसुएत्ति" अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च 'बुद्धो' ज्ञाततत्त्वः शिष्यसंधेन समाकुलः परिवृतः 'शिष्यसंघसमाकुलः, ग्रामानुग्रामं 'रीयमाणो' विहरन् ॥ ३ ॥ "तम्मित्ति" तस्याः श्रावस्त्याः , 'नगरमण्डले' पुरपरिसरेऽभूदिति शेषः, 'प्रासुके' स्वाभाविकागन्तुकसत्त्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोद्याने 'वासम् ' अवस्थानम् 'उपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाहमूलम-अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सव्वलोगम्मि विस्सुए ॥ ५॥
तस्स लोगप्पईवस्स. आसि सीसे महायसे । भयवं गोश्रमे नाम. विज्जाचरणपारगे॥m बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणगामं रीअंते, सेवि सावस्थिमागए ॥७॥
कोटगं नाम उज्जाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थवासमुवागए ॥८॥ व्याख्या-अथ वक्तव्यान्तरोपन्यासे, 'तेनेव कालेणंति' तस्मिन्नेव काले, बर्द्धमान इति नाम्नाऽभूदिति शेषः, 'विश्रुतो' विख्यातः १'शिष्यसघसमाकुलः' नात्ययं पाठः “घ” सशकपुस्तके ।।
TOGGVEGVESEVEGEZA