________________
अध्य०२३ ॥१६॥
उत्तराध्य- ॥ निष्कास्य, तत्काप्टं सेवकैविभुः॥ यत्नेनामेदयत्तस्मा-निरगाचोरगो गुरुः ॥ २६६ ॥ द्विजिह्वः सोऽपि हि ज्वाला-जिह्वज्वालार्जिविह्वलः॥
यनसूत्रम् का प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ॥ २७० ॥ परलोकाध्वपान्थस्य, तस्याहेः स्वनरैःप्रभुः ॥ प्रत्याख्याननमस्कारा-दिकं शम्ब___॥१६६॥ | लमार्पयत् ! ।। २५१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः ॥ कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽर्हता स्वयम् ॥ २७२ ॥ विपद्य
| सोऽथ नागोऽभू-भागेन्द्रो धरणाभिधः॥ जिननिध्यानसुध्यान-नमस्कारप्रभावतः ! ॥ २७३ ॥ अहो । अस्य कुमारस्य, विज्ञानमिति वादिभिः ॥ स्तूयमानो जनैः स्वामी, निजं धामागमत्तः ॥ २७४ ॥ तद्वीक्ष्याकर्ण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः॥ बालं तपोऽतनोद्वाद, सन्मार्गाप्तिः क्व तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेषकुमारेषु, देवो | मिथ्यात्वमोहितः ॥ २७६ ॥ ___अथान्यदा वसन्ततौ, क्रीडोद्यानं गतो जिनः ।। प्रासादभित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यौ च धन्योऽहन्नेमि-यः कुमारोऽग्रहीव्रतम् ॥ हित्वा राजीमती गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सङ्गोहमपि हि, भवामीतिमतिर्विभुः ॥ तीर्थ प्रवतयेत्युचे-ऽभ्येत्य लोकान्तिकैः सुरैः ।। २७६ ॥ ततो दत्वाब्दिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ॥२८॥ नरेन्द्ररश्वसेनाद्यै-रिन्द्रः शक्रादिकस्ततः ।। दीक्षाभिषेकः श्रीपाश्र्व-प्रमोश्चक्रे महामहैः ॥२८१।। अथारूढः सुरैरूढां, विशालां शिविकां विभुः ।। देवदुन्दुभिनिर्घोषापूर्णद्यावाक्षमान्तरः ॥ २८२॥ श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी-मम| त्वादिव तन्मनः ।। २८३॥ [युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदृष्यं, दधन्न्यस्तं विडोजसा ॥ २८४॥ त्रिंशद्वर्षवयाः स्वामी, सह नृणां शतैत्रिभिः ॥ कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ॥ २८५॥ [युग्मम् ] लेमे मनःपर्यया
VEReeeeeeeeeeeeeeeeeeeeee