SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ PG उत्तराध्यबनसूत्रम् ॥१६॥ अध्य०२३ ॥१६३॥ NESEVEGVES VEGVEEVEeveeeee मा मत्तोऽपि भावि मत्तस्य, तस्य दापसर्पणम् ! ।। २१५ ॥ ततो राजा बलं सूनो-विदन् विश्वत्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं व्यसृजच्च तम् ।। २१६ ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः॥ एत्य नत्वा जगन्नाथं, रथोत्तीणों व्यजिज्ञपत् ॥ २१७ ॥ प्रभो ! विज्ञाय शक्रस्त्वां, क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रैषी-प्रसय तमलंकुरु ॥ २१८ ॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्टं तं रथं ततः॥ आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ २१६ ॥ अन्वायान्त्या भूमिगायाः, सेनायाः कृपया प्रभुः ।। प्रयाणेलघुकेगच्छन् , क्रमात्प्राप कुशस्थलम् ॥ २२० ।। तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ।। स्वामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ।। २२१ ।। राजन् ! श्रीपार्श्वनाथस्त्वां, मदास्येनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥२२२।। अहं हि तातमायान्तं, निषिध्यानेन हेतुना ॥ इहायातोऽस्मि तद्याहि, स्वस्थानं चेत्सुखस्पृहा ! ।।२२३ ।। अथोचे यघनः क्रुद्धः किं रे ! दूताब्रवीरिदम् ? ।। अश्वसेनश्च पाश्र्वश्च, कियन्मानं ममाग्रतः ! ॥ २२४ ।। तत्पाश्च एव स्वं धाम, यातु पातु वपुर्निजम् ॥ जीवन्मुक्तोऽसि दूतत्वा-गच्छ स्वमपि रे ! द्रुतम् ॥ २२५ ॥ पुनरप्यवद्दतः, कृपालुर्मम नायकः ।। कुशस्थलाधिपमिव, त्वामपि त्रातुमीहते ! ॥ २२६ ।। अत एव स मां प्रैषी-त्वां बुवोधयिषुर्जड ! ॥ तद्बुध्यस्वाऽवबुध्यस्वा-ऽजय्यं तं वज्रिणामपि ! ॥ २२७ ॥ हरिणो हरिणा ध्वान्तं, भास्वता शलभोऽग्निना ॥ पिपीलिकाब्धिना नाग-स्तायेण पविना गिरिः ।। २२८ ॥ कुञ्जरेणोरणश्चव, यथा योद्धमनीश्वरः ॥ तथा त्वमपि पावेंण, तत्तदाज्ञां प्रतीच्छ भोः ! ॥ २२६ ॥ [ युग्मम् ] अवन्तमिति तं दृतं, विब्रुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तावन्मंत्रीत्युवाच तान् ।। २३० ॥ अरे ! पाश्र्वप्रभोदत, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत कि, कण्ठे धृत्वा निजप्रभुम् । ॥ २३१ ॥ यस्याज्ञां मौलिवन्मौली, दधते वासवा अपि ॥ तद्दतस्याभिहनन-मास्तां हीलापि दुःखदा! ॥ २३२ ॥ निवा AVEC DEAALGFAZETEVEFAVE
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy