________________
अध्य०२३ | ॥१२॥
उत्तराध्य- प्रभावती॥ क्रीडां व्रीडां च संत्यज्य, तद्गीतमशृणोन्मुहः ॥ १९॥ ततोऽनुरक्ता सा पाश्र्वे, वयस्याभिरलक्ष्यत ॥ रागो रागिषु न यनसूत्रम् || छन्नस्तिष्ठत्यम्भसि तैलवत् ॥ १६ ॥ चिरं साऽपश्दुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, क्वापि नाधिगता सुखम् ॥१२॥ III ॥२०॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पाश्वमेवान्तः, परब्रह्म व योगिनी ॥२०१॥ ज्ञात्वा पार्वेऽनुरक्तां
तां, पितरौ तत्सखीमुखात् ।। मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना-मधिपाच स्वयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तन्निशम्य चरैनैक-देशाधीशो महाबलः ॥ इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः
॥२०४ ॥ कथं पार्थाय हित्वा मां, सुतां दाता प्रसेनजित् ॥ प्रसह्यापि ग्रहीष्ये तां, स्वयं दास्यति चेन मे ॥ २०५ ॥ इत्युदी| र्याशु पवन-जवनो यवनो नृपः ॥ एत्यारुणत्पुरं विष्वग, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ । प्रवेशनिर्गमौ तत्रा-भृतां कस्यापि नो ||
तदा ॥ 'रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥२०७॥ पुरुषोत्तमनामाई, प्रहितो भूभूजा ततः ॥ वार्ता वक्तुमिमां रात्रौ, निर्गत्यात्रागर्म प्रभो ! ॥२०८ ॥ परंतपातः परंतु, यत्कर्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ॥ २०६ ।। तन्निशम्याश्वसेनोर्बी-कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ २१०॥ तं भम्भाध्वनिमाकये, किमेदिति चिन्तयन् ॥ पितुः पार्श्व मगात्पाश्वो, नत्वा चैवमवोचत ।। २११ ॥ तरस्वी कतरो देवासुराणां चाऽपराध्यति ? ॥ स्वयं श्रीतातपादानां, यदर्थोयमुपक्रमः ॥ २१२ ॥ अश्वसेननृपोंगुल्या, दर्शयन्नागतं नरम् ॥ कुशस्थलपतिं त्रातु, यवनं जेयमब्रवीत् ॥२१३ ॥ पाश्वःप्रोचे तृणे पर्शो-रिव तस्मिन्नुकीटके । सुरासुरजितां तात-पादानां नोद्यमोऽर्हति ! ।। २१४ ॥ तदादिशत मां पूज्याः, सौधं भूषयत स्वयम् ॥
१ भ्रमरस्य । २ कमले।
EVEEVE EVENTEVEEPEE
CEVEEVEEVEVEEEEEEEEEEVE