SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् अध्य०२३ ॥११॥ ५१६१॥ Neeeeeeeeeeeeeeee all समं देवैः, क्रीडन् क्रीडागहं श्रियः ॥१८१ ॥ सुधां शक्रेण विहिता--मंगुष्ठे नित्यमापिबन् ॥ ववृधे स जगन्नाथो, जगत्पाथोऽधिचन्द्रमाः ॥ १८२ ॥ [ युग्मम् ] क्रमाच्च यौवनं प्राप्तः, कामिनीजनकार्मणम् ।। नवहस्तप्रमाणाङ्गः, प्रभुः प्राममुदज्जगत् ॥ १८३ ॥ अन्येधुरश्व| सेनोवी-नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि, पुमान्नत्वैवमब्रवीत् ॥१८४॥ स्वामिनिहास्ति भरते, कुशस्थलपुरं पुरं ॥ राजा प्रसेनिज-तत्र, विद्यते हृद्यकीर्तिभूः ॥१८५ ॥ तस्य प्रभावतोसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुचित्य, रचितेव 'विर चिना ॥ १८६ ॥ याति दास्यं तदास्यस्य, शशी तन्नेत्रयोमृगः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥१८७॥ आदर्शो दर्शनीयत्वं, नाश्नुते तत्कपोलयोः ॥ धुरां तदधरस्यापि, न धत्ते हेमकन्दलः! ॥१८८ ॥ कुण्ठो वैकुण्ठकम्बुस्तत्कण्ठसौन्दर्यशिक्षणे ॥ स्वर्णकुम्भोऽपि नो दक्ष-स्तद्वक्षोजरमाग्रहे ! १८६ ॥ नालमालिंगितुं पद्म-नालं तद्दोलताश्रियम् ॥ न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि ! ॥१०॥ तन्मध्यलीलामध्येतु, बालिशः 'कुलिशोऽपि हि ॥न तन्नाभिसनाभित्व-मावतः शिक्षित क्षमः ॥ १६१॥ तदा| रोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भं, तदूरुसुषमार्जने ! ॥१६२॥ नैणिजंघापि तज्जंघा-श्री संघातनसोधमा । नारविन्दानि विन्दन्ति, पद्मा तत्पादपद्मयोः ! ॥ १६३ ॥ कलां नाश्चति तत्काय-कान्तेः काञ्चन काञ्चनम् ।। तल्लावण्यगुणं वीक्ष्याऽप्सरसः सरसा न हि ! ॥ १६४ ॥ तां वीक्ष्य तादृशीं योग्य-जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास, कुमारानाप तं पुनः ॥ १६५ ॥ सा सखीभिः सहान्येद्य-तोद्यानं प्रभावती ॥ गीतं स्फीतं किन्नरीभि-र्गीयमानमदोऽशृणोत् ॥ १६६ ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताचिरम् ॥ रूपलावण्यतेजोभि-निर्जयनिर्जरानपि ! ॥ १६७ ॥ तदाकाभवत्पाश्र्वे, सानुरागा १ वेधमा । २ वज्रः। ܒܕܦܬܦܬܕܬܕܒܕܦܨܕܟܕܕܦܕܕܦܬܕܦܕܕܟܕܦܢ
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy